Click on words to see what they mean.

ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः ॥ १ ॥
तथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयं नः शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥
पूर्वं कृतयुगे राम दैतेयः सुमहाबलः ।लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ३ ॥
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् ॥ ४ ॥
स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ५ ॥
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ६ ॥
त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७ ॥
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् ॥ ८ ॥
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ९ ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ १० ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ ११ ॥
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।प्रत्युवाच महादेवो नैतदेवं भविष्यति ॥ १२ ॥
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति ॥ १३ ॥
यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते ।अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १४ ॥
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।भवनं चासुरश्रेष्ठः कारयामास सुप्रभम् ॥ १५ ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या ।विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ १६ ॥
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ १७ ॥
तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः ।मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥ १८ ॥
स विहाय इमं लोकं प्रविष्टो वरुणालयम् ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ १९ ॥
स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा ।संतापयति लोकांस्त्रीन्विशेषेण तु तापसान् ॥ २० ॥
एवंप्रभावो लवणः शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २१ ॥
बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ॥ २२ ॥
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे राम नान्यं भुवि नराधिपम् ।तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः ॥ २३ ॥
« »