Click on words to see what they mean.

तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् ।नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १ ॥
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २ ॥
यथासौ संप्रहृष्टानां वानराणां समुत्थितः ।बहूनां सुमहान्नादो मेघानामिव गर्जताम् ॥ ३ ॥
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ।तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ॥ ४ ॥
तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ ।अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५ ॥
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।उवाच नैरृतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥
ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम् ।शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥
तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ।ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः ॥ ९ ॥
संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते ।विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः ॥ १० ॥
तदप्रियं दीनमुखा रावणस्य निशाचराः ।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥ १३ ॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥ १४ ॥
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः ।अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥
तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम् ॥ १७ ॥
एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा ।अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं ॥ १८ ॥
बलेन महता युक्तो रक्षसां भीमकर्मणाम् ।त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥ २० ॥
अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह ।त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥
धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः ।बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥
ते बद्धघण्टा बलिनो घोररूपा निशाचराः ।विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥ २३ ॥
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ २४ ॥
परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः ।निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥ २५ ॥
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः ।सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २६ ॥
हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः ।निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २७ ॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ २८ ॥
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः ॥ २९ ॥
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ।अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् ॥ ३० ॥
रथशीर्षे महाभीमो गृध्रश्च निपपात ह ।ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ ३१ ॥
रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ।विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ॥ ३२ ॥
ववर्ष रुधिरं देवः संचचाल च मेदिनी ।प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः ।तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ ३३ ॥
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् ।प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ॥ ३४ ॥
ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली ।ददर्श तां राघवबाहुपालितां समुद्रकल्पां बहुवानरीं चमूम् ॥ ३५ ॥
« »