Click on words to see what they mean.

उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले ।हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १ ॥
साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः ।भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥ २ ॥
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ३ ॥
विधिः किल नरं लोके विधानेनानुवर्तते ।यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ ४ ॥
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् ।उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान् ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः ।अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥ ६ ॥
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ।इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ७ ॥
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् ।हरीणामियमज्ञाता विपत्तिः सहसागता ॥ ८ ॥
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा ।गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ९ ॥
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि ।प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् ॥ १० ॥
राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ।कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ॥ ११ ॥
स सुखी गृध्रराजस्तु रावणेन हतो रणे ।मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥ १२ ॥
जटायुषो विनाशेन राज्ञो दशरथस्य च ।हरणेन च वैदेह्याः संशयं हरयो गताः ॥ १३ ॥
रामलक्ष्मणयोर्वासामरण्ये सह सीतया ।राघवस्य च बाणेन वालिनश्च तथा वधः ॥ १४ ॥
रामकोपादशेषाणां राक्षसानां तथा वधः ।कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ १५ ॥
तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १६ ॥
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ १७ ॥
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ १८ ॥
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ १९ ॥
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।तस्यैव च मम भ्रातुः सखा दशरथः कथम् ।यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥ २० ॥
सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् ।इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः ॥ २१ ॥
« »