Click on words to see what they mean.

तथा तत्रासतस्तस्य भरतस्योपयायिनः ।सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ ॥ १ ॥
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ।अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ २ ॥
स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः ।तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत ॥ ३ ॥
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् ।उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं ॥ ४ ॥
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ ५ ॥
राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ ६ ॥
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत ॥ ७ ॥
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः ॥ ८ ॥
तामश्वगजसंपूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥ ९ ॥
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ १० ॥
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् ॥ ११ ॥
एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ १२ ॥
संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ १३ ॥
एष वै सुमहाञ्श्रीमान्विटपी संप्रकाशते ।विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे ॥ १४ ॥
भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ १५ ॥
गृहीतधनुषौ चावां गिरिं वीर श्रयावहे ।अथ वेहैव तिष्ठावः संनद्धावुद्यतायुधौ ।अपि नौ वशमागच्छेत्कोविदारध्वजो रणे ॥ १६ ॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव संप्राप्तं सीतया च मया तथा ॥ १७ ॥
यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतीम् ।संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे ॥ १८ ॥
भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम् ॥ १९ ॥
अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका ।मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् ॥ २० ॥
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २१ ॥
अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २२ ॥
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २३ ॥
शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा ।श्वापदाः परिकर्षन्तु नराश्च निहतान्मया ॥ २४ ॥
शराणां धनुषश्चाहमनृणोऽस्मि महावने ।ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २५ ॥
« »