Click on words to see what they mean.

अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् ।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥
विराजयन्राजसुतो राजमार्गं नरैर्वृतम् ।हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २ ॥
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥
देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना ।अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥
प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् ।प्रहृष्टजनसंपूर्णं ह्रिया किंचिदवाङ्मुखः ॥ ५ ॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ ७ ॥
अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव ।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ८ ॥
न ते शतशलाकेन जलफेननिभेन च ।आवृतं वदनं वल्गु छत्रेणाभिविराजते ॥ ९ ॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ १० ॥
वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ ।स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः ॥ ११ ॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ।मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः ॥ १२ ॥
न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः ।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १३ ॥
चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः ।मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १४ ॥
न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः ।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः ॥ १५ ॥
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् ॥ १६ ॥
अभिषेको यदा सज्जः किमिदानीमिदं तव ।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १७ ॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः ।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ १८ ॥
कुले महति संभूते धर्मज्ञे धर्मचारिणि ।शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ १९ ॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे ।कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ ॥ २० ॥
तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ २१ ॥
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ।सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ २२ ॥
भरतस्य समीपे ते नाहं कथ्यः कदाचन ।ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ २३ ॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २४ ॥
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ।वनमद्यैव यास्यामि स्थिरा भव मनस्विनि ॥ २५ ॥
याते च मयि कल्याणि वनं मुनिनिषेवितम् ।व्रतोपवासरतया भवितव्यं त्वयानघे ॥ २६ ॥
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥ २७ ॥
माता च मम कौसल्या वृद्धा संतापकर्शिता ।धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ २८ ॥
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः ।स्नेहप्रणयसंभोगैः समा हि मम मातरः ॥ २९ ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ।त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३० ॥
विप्रियं न च कर्तव्यं भरतस्य कदाचन ।स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३१ ॥
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३२ ॥
औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ।समर्थान्संप्रगृह्णन्ति जनानपि नराधिपाः ॥ ३३ ॥
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ॥ ३४ ॥
« »