Click on words to see what they mean.

सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ १ ॥
ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः ।नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ २ ॥
प्रियं तु कृतमिच्छामि मम गर्भविपर्यये ।मरुतां सप्तं सप्तानां स्थानपाला भवन्त्विमे ॥ ३ ॥
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः ।मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ॥
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः ।दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥ ५ ॥
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः ।त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ॥ ६ ॥
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ।उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ॥ ७ ॥
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः ॥ ८ ॥
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ॥ ९ ॥
एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ।दितिं यत्र तपः सिद्धामेवं परिचचार सः ॥ १० ॥
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ॥ ११ ॥
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥ १२ ॥
विशालस्य सुतो राम हेमचन्द्रो महाबलः ।सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ १३ ॥
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १४ ॥
सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ।कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १५ ॥
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥
तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् ।आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ १७ ॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १८ ॥
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥ १९ ॥
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ २० ॥
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ २१ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने ।संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ २२ ॥
« »