Click on words to see what they mean.

अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥
एष पूर्वाश्रमो राम वामनस्य महात्मनः ।सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥ २ ॥
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ।निर्जित्य दैवतगणान्सेन्द्रांश्च समरुद्गणान् ।कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ ३ ॥
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ ४ ॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।असमाप्ते क्रतौ तस्मिन्स्वकार्यमभिपद्यताम् ॥ ५ ॥
ये चैनमभिवर्तन्ते याचितार इतस्ततः ।यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ ६ ॥
स त्वं सुरहितार्थाय मायायोगमुपाश्रितः ।वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ ७ ॥
अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति ।सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ ८ ॥
अथ विष्णुर्महातेजा अदित्यां समजायत ।वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ ९ ॥
त्रीन्क्रमानथ भिक्षित्वा प्रतिगृह्य च मानतः ।आक्रम्य लोकाँल्लोकात्मा सर्वभूतहिते रतः ॥ १० ॥
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ ११ ॥
तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।मयापि भक्त्या तस्यैष वामनस्योपभुज्यते ॥ १२ ॥
एतमाश्रममायान्ति राक्षसा विघ्नकारिणः ।अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ १३ ॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ १४ ॥
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ।उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ १५ ॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ १६ ॥
मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ ।प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ १७ ॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव ।सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव ॥ १८ ॥
एवमुक्तो महातेजा विश्वामित्रो महामुनिः ।प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥ १९ ॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।प्रभातकाले चोत्थाय विश्वामित्रमवन्दताम् ॥ २० ॥
« »