Click on words to see what they mean.

संजय उवाच ।व्युषितायां च शर्वर्यामुदिते च दिवाकरे ।उभे सेने महाराज युद्धायैव समीयतुः ॥ १ ॥
अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः ।ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ २ ॥
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव ।व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः ॥ ३ ॥
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ ४ ॥
स निर्ययौ रथानीकं पिता देवव्रतस्तव ।महता रथवंशेन संवृतो रथिनां वरः ॥ ५ ॥
इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ ६ ॥
तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः ।श्येनेन व्यूहराजेन तेनाजय्येन संयुगे ॥ ७ ॥
अशोभत मुखे तस्य भीमसेनो महाबलः ।नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ ८ ॥
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ ९ ॥
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा ।महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ १० ॥
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ ११ ॥
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः ।भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः ॥ १२ ॥
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा ।भीष्ममासाद्य संग्रामे छादयामास सायकैः ॥ १३ ॥
ततो भीष्मो महास्त्राणि पातयामास भारत ।मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ १४ ॥
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ १५ ॥
परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे ।स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः ॥ १६ ॥
ततो दुर्योधनो राजा भारद्वाजमभाषत ।पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ।भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ॥ १७ ॥
आचार्य सततं त्वं हि हितकामो ममानघ ।वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ॥ १८ ॥
देवानपि रणे जेतुं प्रार्थयामो न संशयः ।किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥ १९ ॥
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ २० ॥
सात्यकिस्तु तदा द्रोणं वारयामास भारत ।ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥ २१ ॥
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् ।अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ २२ ॥
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ २३ ॥
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष ।भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः ॥ २४ ॥
तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ॥ २५ ॥
भीष्मद्रोणौ च संक्रुद्धावापतन्तौ महाबलौ ।प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ २६ ॥
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् ।अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ २७ ॥
शिखण्डिनं समासाद्य भरतानां पितामहः ।अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् ॥ २८ ॥
ततो द्रोणो महाराज अभ्यद्रवत तं रणे ।रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः ॥ २९ ॥
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् ।अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम् ॥ ३० ॥
ततो बलेन महता पुत्रस्तव विशां पते ।जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ ३१ ॥
तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम् ।भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ ३२ ॥
तद्युद्धमभवद्घोरं देवानां दानवैरिव ।जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् ॥ ३३ ॥
« »