Click on words to see what they mean.

युधिष्ठिर उवाच ।असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ॥ १ ॥
कृष्ण उवाच ।शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ॥ २ ॥
महातेजा महाबाहुर्यः स राजा महायशाः ।दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ ३ ॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् ॥ ४ ॥
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः ।उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ ५ ॥
स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः ।आगतः कामगं सौभमारुह्यैव नृशंसकृत् ॥ ६ ॥
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ ७ ॥
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ॥ ८ ॥
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् ।आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥ ९ ॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥ १० ॥
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति ।मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ॥ ११ ॥
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥ १२ ॥
मम पापस्वभावेन भ्राता येन निपातितः ।शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ १३ ॥
भ्राता बालश्च राजा च न च संग्राममूर्धनि ।प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥ १४ ॥
एवमादि महाराज विलप्य दिवमास्थितः ।कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ १५ ॥
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः ।मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ॥ १६ ॥
ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ १७ ॥
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ १८ ॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ १९ ॥
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप ।आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ २० ॥
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥ २१ ॥
एतत्कार्यं महाबाहो येनाहं नागमं तदा ।श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ॥ २२ ॥
« »