Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः ।नारदः पर्वतश्चैव देवलश्च महातपाः ॥ १ ॥
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः ।शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ २ ॥
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ।ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥ ३ ॥
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः ।रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ ४ ॥
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा ।कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ ५ ॥
पुरा प्रजापतिसमो राजासीदकुतोभयः ।सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥ ६ ॥
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके ।सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ ७ ॥
स गत्वा तपसः पारं दीप्तस्य स नराधिपः ।पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ॥ ८ ॥
दृष्टपूर्वः स बहुशो राजन्संपतता मया ।महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥ ९ ॥
तथा शैलालयो राजा भगदत्तपितामहः ।तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥ १० ॥
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः ।स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥ ११ ॥
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः ।पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥ १२ ॥
भार्या समभवद्यस्य नर्मदा सरितां वरा ।सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥ १३ ॥
शशलोमा च नामासीद्राजा परमधार्मिकः ।स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥ १४ ॥
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् ।राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥ १५ ॥
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः ।गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥ १६ ॥
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः ।त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥ १७ ॥
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी ।भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ १८ ॥
युधिष्ठिरस्य जननी स हि धर्मः सनातनः ।वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥ १९ ॥
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् ।संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ॥ २० ॥
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् ।विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय ॥ २१ ॥
तथा सर्वे नारदं विप्रसंघाः संपूजयामासुरतीव राजन् ।राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः समहृष्टास्तदानीम् ॥ २२ ॥
« »