Click on words to see what they mean.

याज्ञवल्क्य उवाच ।सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे ।यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ १ ॥
नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् ।तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ २ ॥
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः ।वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३ ॥
यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते ।एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४ ॥
रुद्रप्रधानानपरान्विद्धि योगान्परंतप ।तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५ ॥
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै ।योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ ६ ॥
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः ।सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७ ॥
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् ।सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८ ॥
धारणा चैव मनसः प्राणायामश्च पार्थिव ।प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ ९ ॥
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम ।वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥ १० ॥
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ ११ ॥
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना ।आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२ ॥
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ॥ १३ ॥
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल ।इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ १४ ॥
मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप ।अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ १५ ॥
एवं हि परिसंख्याय ततो ध्यायेत केवलम् ।विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६ ॥
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् ।शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ १७ ॥
युक्तस्य तु महाराज लक्षणान्युपधारयेत् ।लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ १८ ॥
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः ।निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ १९ ॥
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥ २० ॥
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः ।क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ २१ ॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ॥ २२ ॥
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ २३ ॥
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च ।एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ २४ ॥
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् ।महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ॥ २५ ॥
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६ ॥
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७ ॥
« »