Click on words to see what they mean.

युधिष्ठिर उवाच ।सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः ।सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह ॥ १ ॥
सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते ।सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते ॥ २ ॥
भीष्म उवाच ।चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते ।अविकारितमं सत्यं सर्ववर्णेषु भारत ॥ ३ ॥
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ ४ ॥
सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् ।सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् ॥ ५ ॥
आचारानिह सत्यस्य यथावदनुपूर्वशः ।लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् ॥ ६ ॥
प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि ।सत्यं त्रयोदशविधं सर्वलोकेषु भारत ॥ ७ ॥
सत्यं च समता चैव दमश्चैव न संशयः ।अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥ ८ ॥
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा ।अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥ ९ ॥
सत्यं नामाव्ययं नित्यमविकारि तथैव च ।सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ॥ १० ॥
आत्मनीष्टे तथानिष्टे रिपौ च समता तथा ।इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा ॥ ११ ॥
दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च ।अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते ॥ १२ ॥
अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् ।अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ १३ ॥
अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च ।क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् ॥ १४ ॥
कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् ।प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ॥ १५ ॥
धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते ।लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते ॥ १६ ॥
त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च ।रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥ १७ ॥
आर्यता नाम भूतानां यः करोति प्रयत्नतः ।शुभं कर्म निराकारो वीतरागत्वमेव च ॥ १८ ॥
धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् ।तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥ १९ ॥
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च ।वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥ २० ॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ २१ ॥
एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः ।भजन्ते सत्यमेवेह बृंहयन्ति च भारत ॥ २२ ॥
नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत ।अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥ २३ ॥
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ।स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ २४ ॥
उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः ।व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ॥ २५ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥ २६ ॥
« »