Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ॥ १ ॥
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् ।रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः ॥ २ ॥
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥ ३ ॥
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता ।विधिज्ञो मृगजातीनां निपानानां च कोविदः ॥ ४ ॥
सर्वकाननदेशज्ञः पारियात्रचरः सदा ।धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः ॥ ५ ॥
अप्यनेकशताः सेना एक एव जिगाय सः ।स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् ॥ ६ ॥
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।सत्कृत्य भोजयामास सम्यक्परिचचार च ॥ ७ ॥
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।अपि तेभ्यो मृगान्हत्वा निनाय च महावने ॥ ८ ॥
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।तेषामासज्य गेहेषु काल्य एव स गच्छति ॥ ९ ॥
तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे ।निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ॥ १० ॥
दस्यव ऊचुः ।मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध ।ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ॥ ११ ॥
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा ।पालयास्मान्यथान्यायं यथा माता यथा पिता ॥ १२ ॥
कापव्य उवाच ।मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥ १३ ॥
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता ।नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥ १४ ॥
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः ।पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा ॥ १५ ॥
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति ।कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ॥ १६ ॥
यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम् ।न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥ १७ ॥
यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् ।सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः ॥ १८ ॥
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः ।ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति ॥ १९ ॥
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः ।ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥ २० ॥
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन ।तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा ॥ २१ ॥
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः ।अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ॥ २२ ॥
भीष्म उवाच ।तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् ।वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥ २३ ॥
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥ २४ ॥
इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् ।नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन ॥ २५ ॥
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन ।न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥ २६ ॥
« »