Click on words to see what they mean.

शौनक उवाच ।पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥ १ ॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥ २ ॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥ ३ ॥
सूत उवाच ।यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः ।वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥ ४ ॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया ।तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ।पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥ ५ ॥
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने ।निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥ ६ ॥
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ।च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ।प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥ ७ ॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥ ८ ॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥ ९ ॥
शौनक उवाच ।सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥ १० ॥
सूत उवाच ।भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥ ११ ॥
तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह ।समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ १२ ॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥ १३ ॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।हृच्छयेन समाविष्टो विचेताः समपद्यत ॥ १४ ॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥ १५ ॥
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् ।दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥ १६ ॥
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् ।तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥ १७ ॥
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै ।सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥ १८ ॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी ।पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥ १९ ॥
सेयं यदि वरारोहा भृगोर्भार्या रहोगता ।तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥ २० ॥
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति ।मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥ २१ ॥
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् ।शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥ २२ ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा ।साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥ २३ ॥
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा ।सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥ २४ ॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् ।जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥ २५ ॥
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् ।भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥ २६ ॥
« »