Click on words to see what they mean.

सूत उवाच ।वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।सनामा तव कन्येयं स्वसा मे तपसान्विता ॥ १ ॥
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम ।रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥ २ ॥
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥ ३ ॥
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥ ४ ॥
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् ।जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥ ५ ॥
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् ।तत्र भार्यासहायः स जरत्कारुरुवास ह ॥ ६ ॥
स तत्र समयं चक्रे भार्यया सह सत्तमः ।विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥ ७ ॥
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे ।एतद्गृहाण वचनं मया यत्समुदीरितम् ॥ ८ ॥
ततः परमसंविग्ना स्वसा नागपतेस्तु सा ।अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥ ९ ॥
तथैव सा च भर्तारं दुःखशीलमुपाचरत् ।उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥ १० ॥
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥ ११ ॥
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः ।अतीव तपसा युक्तो वैश्वानरसमद्युतिः ।शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥ १२ ॥
ततः कतिपयाहस्य जरत्कारुर्महातपाः ।उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥ १३ ॥
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ।अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ।वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥ १४ ॥
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥ १५ ॥
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः ।धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥ १६ ॥
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति ।धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम् ॥ १७ ॥
इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।तमृषिं दीप्ततपसं शयानमनलोपमम् ।उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥ १८ ॥
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति ।संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥ १९ ॥
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ।संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥ २० ॥
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः ।भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥ २१ ॥
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे ।समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥ २२ ॥
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः ।अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥ २३ ॥
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् ।किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥ २४ ॥
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् ।अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥ २५ ॥
नावमानात्कृतवती तवाहं प्रतिबोधनम् ।धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥ २६ ॥
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ।ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ॥ २७ ॥
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे ।समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥ २८ ॥
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे ।इतो मयि गते भीरु गतः स भगवानिति ।त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥ २९ ॥
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा ।जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥ ३० ॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता ।कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ।धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥ ३१ ॥
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ।धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥ ३२ ॥
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ।तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ॥ ३३ ॥
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम ।अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥ ३४ ॥
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ।संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥ ३५ ॥
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ।इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥ ३६ ॥
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥ ३७ ॥
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः ।ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ ३८ ॥
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः ।उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥ ३९ ॥
« »