Click on words to see what they mean.

वैशंपायन उवाच ।तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥ १ ॥
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च ।यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥ २ ॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ ३ ॥
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः ।शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥ ४ ॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥ ५ ॥
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः ।अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥ ६ ॥
मानक्रोधविहीनाश्च जना लोभविवर्जिताः ।अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥ ७ ॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत ।द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ।प्रासादशतसंबाधं महेन्द्रपुरसंनिभम् ॥ ८ ॥
नदीषु वनखण्डेषु वापीपल्वलसानुषु ।काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥ ९ ॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा ।विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ।नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥ १० ॥
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः ।कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥ ११ ॥
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ।स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ।भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥ १२ ॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् ।पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥ १३ ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥ १४ ॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः ।जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥ १५ ॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥ १६ ॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥ १७ ॥
इतिहासपुराणेषु नानाशिक्षासु चाभिभो ।वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥ १८ ॥
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् ।अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥ १९ ॥
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः ।धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥ २० ॥
प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥ २१ ॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥ २२ ॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत ।करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥ २३ ॥
« »