हंसदूतम्

Click on words to see what they mean.

हंसदूतम्

दुकूलं बिभ्राणो दलितहरितालद्युतिभरंजवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः ।तमालश्यामाङ्गो दवहसितलीलाञ्चितमुखःपरानन्दाभोगः स्फुरतु हृदि मे को।अपि पुरुषः ॥ १ ॥
यदा यातो गोपीहृदयमदनो नन्दसदनान्मुकुन्दो गान्दिन्यास्तनयमनुविन्दन् मधुपुरीम् ।तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्अगाधायां बाधामयपयसि राधा विरहिणी ॥ २ ॥
कदाचित् खेदाग्निं विघटयितुमन्तर्गतमसौसहालीभिर्लेभे तरलितमना यामुनतटीम् ।चिरादस्याश्चित्तं परिचितकुटीरकलनाद्अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥ ३ ॥
तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैःपरीणाहात् प्रेमनामकुशलशताशङ्किहृदयैः ।दृगम्भोगम्भीरीकृतमिहिरपुत्रीलहरीभिःविलीना धुलीनामुपरि परिवव्रे परिजनैः ॥ ४ ॥
ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनीपलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुम् ।परावृतश्वासाङ्कुरचलितकण्ठिं कलयतांसखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥ ५ ॥
निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिताततो राधां नीराहरणसरणौ न्यस्तचरणा ।मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिंददर्शाग्रे कंचिन् मधुरविरुतं श्वेतगरुतम् ॥ ६ ॥
तदालोकस्तोकोच्छ्वसितहृदया सादरमसौप्रणामं शंसन्ती लघु लघु समासाद्य सविधम् ।धृतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणेवरं दूतं मेने तमतिललितं हन्त ललिता ॥ ७ ॥
अमर्षात् प्रेमेर्ष्यां सपदि दधती कंसमथनेप्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ ।न तस्या दोषो।अयं यदिह विहगं प्रार्थितवतीन कस्मिन् विश्रम्भं दिशति हरिभक्तिप्रणयिता ॥ ८ ॥
पवित्रेषु प्रायो विरचयसि तोयेषु वसतिंप्रमोदं नालीके वहसि विशदात्मा स्वयमसि ।ततो।अहं दुःखार्ता शरणमबला त्वां गतवतीन याच्ञा सत्पक्षे व्रजति हि कदाचिद्विफलताम् ॥ ९ ॥
चिरं विस्मृत्यास्मान् विरहदहनज्वालविकलाःकलावान् सानन्दं वसति मुखरायां मधुरिपुः ।तदेतं सन्देशं स्वमनसि स्वमाधाय निखिलंभवान् क्षिप्रं तस्य शरणपदवीं सङ्गमयतु ॥ १० ॥
निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवंसमुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदरं ।अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर्भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥ ११ ॥
स वैदग्धीसिन्धुः कठिनमतिना दानपतिनायया निन्ये तूर्णं पशुपयुवतीजीवनपतिः ।तया गन्तव्या ते निखिलजगदेकप्रथितयापदव्या भव्यानां तिलक किल दाशार्हनगरी ॥ १२ ॥
गलद्बाष्पासारप्लुतधवलगण्डा मृगदृशोविदूयन्ते यत्र प्रमदमदनावेशविवशाः ।त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनोध्रुवं सा चक्राङ्कीरतिसख शताङ्गस्य पदवी ॥ १३ ॥
पिबन् जम्बूश्यामं मिहिरदुहितुर्वारि मधुरंमृणालीर्भुञ्जानो हिमकरकणाकोमलरुचः ।क्षणं हृष्टस्तिष्ठन् निविडविटपे शाखिनि सखेसुखेन प्रस्थानं रचयतु भवान् वृष्णिनगरे ॥ १४ ॥
बलादाक्रन्दन्ती रतपथिकमक्रूरमिलितंविदूरादाभीरीततिरनुययौ येन रमणम् ।तमादौ पन्थानं रचय चरितार्था भवतु तेविराजन्ती सर्वोपरि परमहंसस्थितिरियम् ॥ १५ ॥
अकस्मादस्माकं हरिरपहरन्न् अंशुकचयंयमारूढो गूढप्रणयलहरीं कन्दलयितुम् ।तवाश्रान्तस्यान्तःस्थगितरविबिम्बः किसलयैःकदम्बः कादम्ब त्वरितमवलम्बः स भविता ॥ १६ ॥
किरन्ती लावण्यं दिशि दिशि शिखण्डस्तवकिनीदधाना साधीयः कनकविमलज्योतिवसनम् ।तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखीजगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥ १७ ॥
तया भूयः क्रीडारभसविकसद्वल्लववधूर्वपुर्वल्ली भ्रश्यन्मृगमदकणश्यामलिकया ।विधातव्यो हल्लीसकदलितमल्ललतिकयासमन्तादुल्लासस्तव मनसि रासस्थलिकया ॥ १८ ॥
तदन्ते वासन्तीविरचितमनङ्गोत्सवकलाचतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः ।तदालोकोद्भेदिप्रमदभवविस्मारितगतिक्रिये जाते तावत् त्वयि बत हता गोपवनिता ॥ १९ ॥
मम स्यादर्थानां क्षतिरिह विलम्बाद्यदपि तेविलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदम् ।तवेयं व्यर्था भवतु शुचिता कः स हि सखेगुणो यश्चाणूरद्विषि मतिनिवेशाय न भवेत् ॥ २० ॥
सकृद्वंशीनादश्रवणमिलिताभीर्वनितारहःक्रीडासाक्षी प्रतिपदलतासद्मसुभगः ।स धेनूनां बन्धुर्मधुमथनखट्टायितशिलःकरिष्यत्य् आनन्दं सपदि तव गोवर्धनगिरिः ॥ २१ ॥
तमेवाद्रिं चक्राङ्कितकरपरिष्वङ्गिरसिकंमहीचक्रे शङ्केमहि शिखरिणां शेखरतया ।अरातिं ज्ञातीनां ननु हरिहरं यः परिभवन्यथार्थं स्वं नाम व्यधित गोवर्धन इति ॥ २२ ॥
तमालस्यालोकाद् गिरिपरिसरे सन्ति चपलाःपुलिन्द्यो गोविन्दस्मरणरभसोत्तप्तवपुषः ।शनैस् तासां तापं क्षणम् अपनयन् यास्यति भवान्अवश्यं कालिन्दीसलिलशिशिरैः पक्षपवनैः ॥ २३ ॥
तदन्ते श्रीकान्तस्मरणसमरघाटीपुलकिताकदम्बानां वाटी रसिकपरिपाटी स्फुरयति ।त्वमासीनस्तस्यां न यदि परितो नन्दसि ततोबभूव व्यर्था ते घनरसनिवासव्यसनिता ॥ २४ ॥
शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरश्चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् ।यदारोढुं दूरान् मिलति किल कैलासशिखरिभ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥ २५ ॥
रुवन् याहि स्वैरं चरमदशया चुम्बितरुचोनितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः ।परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात्तवाध्वानात् तासां बहिरपि गताः क्षिप्रमसवः ॥ २६ ॥
त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखंदधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ ।ततो हंसं बिभ्रन्निखिलनभसश्चित्रमिषयास वर्धिष्णुं विष्णुं कलितदरचक्रं तुलयिता ॥ २७ ॥
त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलैर्मुहुः सिक्तस्तम्बां चतुर चतुरास्यस्थितिभुवम् ।जिहीथाः विख्यातां स्फुतमिह भवद्बान्धवरथंप्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥ २८ ॥
उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथस्खलत्पादन्यासप्रणिहितविलम्बाकुलधियः ।हरौ यस्मिन् मग्ने त्वरितयमुनाकुलगमनस्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशाम् ॥ २९ ॥
मुहुर्लस्यक्रीडाप्रमदमिलदाहोपुरुषिकाविकाशेन भ्रष्टैः फणिमणिकुलैर्धूमलरुचौ ।पुरस्तस्मिन् नीपद्रुमकुसुमकिञ्जल्कसुरभौत्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे ॥ ३० ॥
तृणावर्तारातेर्विरहदवसन्तापिततनोःसदाभीरीवृन्दप्रणयबहुमानोन्नतिविदः ।विधातव्यो नव्यस्तवकभरसंवर्धितशुचस्त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः ॥ ३१ ॥
इति क्रान्त्वा केकाकृतविरुतमेकादशवनंघनीभूतं चुतैर्व्रज मधुवनं द्वादशमिदम् ।पुरी यस्मिन्न् आस्ते यदुकुलभुवां निर्मययशोभराणां धाराभिर्वलितधरित्रीपरिसरा ॥ ३२ ॥
निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैर्अवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना ।निविष्टा कालिन्दीतटभुवि तवाधासाति सखेसमस्तादानन्दं मधुरजलवृन्दा मधुपुरी ॥ ३३ ॥
वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसंविरिञ्चेरन्यस्मिन् गिलति कलहंसो विसलताम् ।क्वचित् क्रोञ्चारातेः कवलयति केकी विषधरंविलीढे शल्लक्या वलरिपुकरी पल्लवमितः ॥ ३४ ॥
अरोधिष्ठाः कायान् न हि विचलितां प्रच्छदपटींविमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि ।अयि श्रीगोविन्दस्मरणमदिरामत्तहृदयेसतीति ख्यातिस्ते हसति कुलटानां कुलमिदम् ॥ ३५ ॥
असव्यं बिभ्राणा पदमधूतलाक्षारसमसौप्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥ ३६ ॥
अयं लीलापाङ्गस्नपितपुरवीथीपरिसरोनवाशोकोत्तंसश्चलति पुरतः कंसविजयी ।किमस्मान् एतस्मिन् मणिभवनपृष्ठाद्विनुदतीत्वमेका स्तब्धाक्षी स्थगयसि गवाक्षावलिमपि ॥ ३७ ॥
मुहुः शून्यां दृष्टिं वहसि ध्यायसि सदाशृणोषि प्रत्यक्षं नवपरिजनविज्ञापनशतं ।ततः शङ्के पङ्केरुहमुखि ययौ श्यामलरुचिःस यूनो मूर्तं सम्भव नयनवीथीपथिकताम् ॥ ३८ ॥
विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरिस्तवापङ्गक्रीडानिविडपरिचर्याग्रहिलताम् ।इति स्वैरं यस्यां पथि पथि मुरारेरभिनवप्रवेशे नारीणां रतिरभसजल्पा ववृधिरे ॥ ३९ ॥
सखे साक्षाद्दामोदरवदनचन्द्रावकलनस्फुरत्प्रेमानन्दप्रकरलहरीचुम्बितधियः ।मुहुरत्राभीरीसमुदयशिरोन्यस्तविपदस्तवाक्ष्णोरानन्दं विदधीत पुरा पौरवनिताः ॥ ४० ॥
अथ भ्रामं भ्रामं क्रमघटनया सङ्कटतरान्निवासान् वृष्णीनामनुसर पुरीमधवसितम् ।मुरारातेर्यत्र स्थगितगगणाभिर्विजयतेपताभिः सन्तापितभुवनमन्तःपुरवरम् ॥ ४१ ॥
यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितोमरालामाणिक्यप्रकरघटितत्रौटिचरणाः ।सुहृद्बुद्ध्या हंसाः कलितमधुरस्याम्बुजभुवःसमर्यादं येषां सपदि परिचर्यां विदधीत ॥ ४२ ॥
चिरान् मृग्यन्तीनां पशुपरमणीनामपि कुलैर्अलब्धं कालिन्दीपुलिनविपिने {लीनमण्डितः} ।सदा लोकोल्लासिस्मितपरिचितास्यं सहचरिस्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदम् ॥ ४३ ॥
विषादं मा कार्षीद्रुतिमवितत्थव्याहृतिरसौसमागन्ता राधे धृतनवशिखण्डस्तव सखा ।इति ब्रूते यस्यां शुकमिथुनमिन्द्रानुजकृतेयदाभीरिवृन्दैरुपधृतमभूदुद्धवकरे ॥ ४४ ॥
घनश्यामा भ्राम्यत्य् उपरि हरिहर्मस्य शिखिभिःकृतस्तोत्रा मुग्धैरगुरुरचिता धूमलतिका ।तदालोकाद्धीर स्फुरति तव चेन् मानसरुचिर्जितं तर्हि स्वैरं जलसहनिवासप्रियतया ॥ ४५ ॥
ततो मध्ये कक्षं प्रति नवगवाक्षस्तवकिनंचलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहम् ।भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितोल्लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयम् ॥ ४६ ॥
अलिन्दे यस्यास्ते मरकतमयी यष्टिरमलाशयालुर्यां रात्रौ मदकलकलापी कलयति ।निराटङ्कस्त्स्याः शिखरमधिरुह्य श्रमनुदंप्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥ ४७ ॥
निविष्टः पलाङ्के मृदुलतरतुलीधवलितेत्रिलोकलक्ष्मीणां ककुदि दरसातीकृततनूः ।अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितोनिधायाग्रे तस्मिन्न् उपहितकफोनिद्वयभरम् ॥ ४८ ॥
उदञ्चत् कालिन्दीसलिलसुभगं भावुकरुचिःकपोलान्तः प्रेक्ष्यन्मणिमकरमुद्रामधुरिमा ।वसानः कौशेयं जितकनकलक्ष्मी परिमलंमुकुन्दस्ते साक्षात् प्रमदसुधया सेक्ष्यति दृशोः ॥ ४९ ॥
विकद्रुः पौराणीरखिलकुलवृद्धो यदुपतेर्अदूरादासीनो मधुरभनितीर्गास्यति सदा ।पुरस्तादाभीरीगणभयदनामा स कठिनोमणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ॥ ५० ॥
शिनीनामुत्तंसः कलितकृतवर्माप्य् उभयतःप्रणेष्यते बालव्यजनयुगलान्दोलनविधिम् ।स जानुभ्यामष्टापदभुवनमवष्टभ्य भवितागुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥ ५१ ॥
विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरःकृतासङ्गो भावी प्रजविनि निर्देशे।अर्पितमनाः ।छदद्वन्द्वे यस्य ध्वनति मथुरावासिबटवोव्यदस्यन्ते सामस्वरजनितमन्योन्यकलहम् ॥ ५२ ॥
न निर्वक्तुं दामोदरपदकनिष्ठाङ्गुलिनखद्युतीनां लावण्यं भवति चतुरास्यो।अपि चतुरः ।तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौप्रवृत्ता तन्मूर्तिस्तवरतिमहासाहसवशे ॥ ५३ ॥
विराजन्ते यस्यव्रजशिशुकुलस्तेयविकलस्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः ।क्षणं यान् आलोक्य प्रकटपरमानन्दविवशःस देवर्षिर्मुक्तान् अपि तनुभृतः शोचति भृशम् ॥ ५४ ॥
सरोजानां व्यूहः श्रियमभिलषन् यस्य पदयोर्ययौ रागाढ्यानां विधुरमुदवासव्रतविधिम् ।हिमं वन्दे नीचैरनुचितविधानव्यसनिनांयदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥ ५५ ॥
रुचीनमुल्लासैर्मरकतमयस्थूलकदलीकदम्बाहंकारं कवलयति यस्योरुयुगलम् ।यदालानस्तम्भद्यूउतिमवललम्बे कलवतांमदादुद्दामानां पशुपरमणीचित्तकरिणीम् ॥ ५६ ॥
सखे यस्याभीरीनयनसफरीजीवनविधौनिदानं गाम्भीर्यप्रसरकलिता नाभिसरसी ।यतः कल्पस्यादौ सजलजनकोत्पत्तिवडभीगभीरान्तः कक्षाधृतभुवनमम्भोरुहमभूत् ॥ ५७ ॥
द्युतिं धत्ते यस्य त्रिवलिलतिकासङ्कटतरंसखे दामश्रेणीक्षपणरचनाभिज्ञमुदरम् ।यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतंमुखद्वारा वारद्वयमवलुलोके त्रिभुवनम् ॥ ५८ ॥
उरौ यस्य स्फारं स्फुरति वनमालावलयितंवितन्वानं तन्वीजनमनसि सद्यो मनसिजम् ।मरीचीभिर्यस्मिन् रविनिवहतुल्यो।अपि वहतेसदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥ ५९ ॥
समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगलप्रभाजैत्रं केशिद्विजदलितकेयूरललितम् ।मदक्लाम्यद्गोपीपटलहटकण्ठग्रहपरंभुजद्वन्द्व,ं यस्य स्फुटसुरभिगन्धं विजयते ॥ ६० ॥
जिहीते साम्राज्यं जगति नवलावण्यलहरीपरीपाकस्यान्तर्मुदितमदनावेशमधुरम् ।नटद्भ्रूवल्लीकं स्मितनवसुधाकेलिसदनंस्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनम् ॥ ६१ ॥
किमेभिर्व्याहारैः कलय कथयामि स्फुटमहंसखे निःसन्देहं परिचयपदं केवलमिदम् ।परानन्दो यस्मिन् नयनपदवीभ्राजि भवितात्वया विज्ञातव्या मधुररव सो।अयं मधुरिपुः ॥ ६२ ॥
विलोकेथाः कृष्णः मदकलमरालीरतिकलाविमुग्ध व्यामुग्धं यदि पुरवधूविभ्रमभरैः ।तदा नास्मान् ग्राम्याः प्रवणपदवीं तस्य गमयेःसुधापूर्णं चेतः कथमपि न तक्रं मृगयते ॥ ६३ ॥
यदा वृन्दारण्यस्मरणलहरीहेतुरमणंपिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतम् ।वहन्ते वा वाताः स्फुरति गिरिमल्लीपरिमलास्तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥ ६४ ॥
पुरातिष्ठन् गोष्ठान् निखिलरमणीभ्यः प्रियतयाभवान् यस्यां गोपीरमण विदधे गौरवभरम् ।सखी तस्या विज्ञापयति ललिता धीरललितप्रणम्य श्रीपादाम्बुजकनकपीठीपरिसरे ॥ ६५ ॥
प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुलैस्त्वया भूयो यस्याः कृतमहह संवर्धनमभूत् ।चिरादूधोभारं स्फुरणपरमाक्रान्तजघनाबभूव प्रष्ठौही मुरमथन सेयं कपलिका ॥ ६६ ॥
समीपे नीपानां त्रिचतुरदला हन्त गमितात्वया या माकन्दप्रियसहचरीभावनियतिम् ।इयं सा वासन्ती गलदमलमाध्वीकपटलीमिषादग्रे गोपीरमण रुदती रोदयती नः ॥ ६७ ॥
प्रसूतो देवक्या मधुमथन यः को।अपि पुरुषःस यातो गोपालाभ्युदयपरमानन्दवसतिम् ।धृतो यो गान्धिन्या कठिनजठरे सम्प्रति ततःसमन्तादेवास्तं शिव शिव गता गोकुलकथा ॥ ६८ ॥
अरिष्टेनोद्धताः पशुपसुदृशो याति विपदंतृणावर्ताक्रान्तो रचयति भयं चत्वरचयः ।अमी व्योमीभूता व्रजवसतिभूमी परिसरावहन्ते सन्तापं मुरहर विदूरं त्वयि गते ॥ ६९ ॥
त्वया नागन्तव्यं कथमपि हरे गोष्ठमधुनालता श्रेणी वृन्दावनभुवि यतो।अभूद्विषमयी ।प्रसूनानां गन्धं मधुमथन तदा वातनिहितंभजन् सद्यो मूर्च्छां वहति निवहो गोपसुदृशाम् ॥ ७० ॥
कथं सङ्गो।अस्माभिः सह समुचितः सम्प्रति हरेरयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः ।गतः कालो यस्मिन् पशुपरमणीसङ्गमकृतेभवान् व्यग्रस्तस्थौ तमसि गृहवाटिविटपिनि ॥ ७१ ॥
वयं त्यक्ताः स्वामिन् यदि तव किं दूषणमिदंनिसर्गः श्यामानामयमतितरां दुष्परिहरः ।कुहूकण्ठैरण्डावधि सह निवासात् परिचिताविसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥ ७२ ॥
अयं पूर्वो रङ्गः किल परिचितो यस्य तरसारसादाख्यातव्यं परिकलय तन् नाटकमिदम् ।मया प्रष्टव्यो।असि प्रथममिति वृन्दावनपतेकिमाहा राधेति स्मरसि हतकं वर्णयुगलम् ॥ ७३ ॥
अये कुञ्जद्रोणीकुहरगृहमेधिन् किमधुनापरोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः ।प्रवीणा गोपीनां तव चरणपद्मे।अपि यदियंययौ राधा साधारणसमुचितप्रश्नपदवीम् ॥ ७४ ॥
त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदंन तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् ।अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥ ७५ ॥
तरङ्गैः कुर्वाणा शमनभगिनीलाघवमसौनदीं कांचिद्गोष्ठे नयनजलपूरैरजनयत् ।इतीवास्या द्वेषादभिमतदशाप्रार्थनमयींमुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥ ७६ ॥
कृताकृष्टिक्रीडं किमपि तव रूपं मम सखीसकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।हता सेयं प्रेमानलमनु विशन्ती सरभसंपतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥ ७७ ॥
मया वाच्यः किं वा त्वमिह निजदोषात् परमसौययौ मन्दा वृन्दावनकुसुमबन्धो विधुरताम् ।यदर्थं दुःखाग्निर्विकृशति तमद्यापि हृदयान्न यस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥ ७८ ॥
त्रिवक्राहो धन्या हृदयमिव ते स्वं पुरमसौसमासाद्य स्वैरं यदिह विलसन्ती निवसति ।ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखीप्रवेशस्तत्राभूत् क्षणमपि यदस्या न सुलभः ॥ ७९ ॥
किमाविष्टा भूतैः सपदि यदि वाक्रूरफणिनाक्षतापस्मारेण च्युतमतिरकस्मात् किमपतत् ।इति व्यग्रैरस्यां गुरुभिरभितः कीचकरवश्रवादस्पन्दायां मुरहर विकल्पा विदधिरे ॥ ८० ॥
नवीनेयं सम्प्रत्यकुशलपरीपाकलहरीनिरीणर्ति स्वैरं मम सहचरीचित्तकुहरे ।जगन्नेत्रश्रेणीमधुरमथुरायां निवसतश्चिरादार्ता वार्तामपि तव यदेषा न लभते ॥ ८१ ॥
जनान् सिद्धादशान् नमति भजते मान्त्रिकगणान्विधत्ते शुश्रूषामधिकविनयेनौषधविदाम् ।त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतांमनीषा हि व्यग्रा किमपि शुभहेतुं न मनुते ॥ ८२ ॥
पशूनां पातारं भुजगरिपुपुत्रप्रणयिनंस्मरोद्वर्धिक्रीडं निविडघनसारद्युतिहरम् ।सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकंभवन्तं कंसारे भजति भवदाप्त्यै मम सखी ॥ ८३ ॥
भवन्तं सन्तप्ता विदलिततमालाङ्कुररसैर्विलिख्य भ्रूभङ्गीकृतमदनकोदण्डकदनम् ।निधासयन्ती कण्ठे तव निजभुजावल्लरीमसौधरन्यामुन्मीलज्जाडिमनिविडाङ्गी विलुठति ॥ ८४ ॥
कदाचिन् मूढेयं निविडभवदीयस्मृतिमदादमन्दादात्मानं कलयति भवन्तं मम सखी ।तथास्या राधाया विरहदहनाकल्पितधियोमुरारे दुःसाध्या क्षणमपि न बाधा विरमति ॥ ८५ ॥
त्वया सन्तापानामुपरि परिमुक्तातिरभसादिदानीमापेदे तदपि तव चेष्टां प्रियसखी ।यदेषा कंसारे भिदुरहृदयं त्वामवयतिसतीनां मूर्धन्या भिदुरहृदयाभूदनुदिनम् ॥ ८६ ॥
समक्षं सर्वेषां विहरसि मदाधिप्रणयिनाम्इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति ।सदा कंसाराते भजसि यमिनां नेत्रपदवीम्इति व्यक्तं सज्जीभवति यममालोचितुमपि ॥ ८७ ॥
मुरारे कालिन्दीसलिलदलदिन्दीवररुचेमुकुन्द श्रीवृन्दावनमदन वृन्दारकमणे ।व्रजानन्दिन् नन्दीश्वरदयित नन्दात्मज हरेसदेति क्रन्दन्ती परिजनशुचं कन्दलयति ॥ ८८ ॥
समन्तादुत्तप्तस्तव विरहदावाग्निशिखरयाकृतोद्वेगः पञ्चाशुगमृगयुवेध व्यतिकरैः ।तनूभूतं सद्यस्तनुवनमिदं हास्यति हरेहठादद्य श्वो वा मम सहचरीप्राणहरिणः ॥ ८९ ॥
पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरेदधाने दृग्भङ्ग्या स्मरविजयिरूपं मम सखी ।हरे दत्तस्वान्ता भवति तदिमां किं प्रभवतिस्मरो हन्तुं किन्तु व्यथयति भवान् एव कुतुकी ॥ ९० ॥
विजानीमे भावं पशुपरमणीनां यदुमणेन जानीमः कस्मात् तदपि तव माया रचयति ।समन्तादध्यात्मं यदिह पवनव्याधेरलपद्बलादस्यास्तेन व्यसनकुलमेव द्विगुणितम् ॥ ९१ ॥
गुरोरन्तेवासी स भजति यदूनां सचिवतांसखीयं कालिन्दी किल भवति कालस्य भगिनी ।भवेदन्यः को वा नरपतिपुरे मत्परिचितोदशामस्याः शंसन् यदुतिलक यस्त्वामनुनयेत् ॥ ९२ ॥
विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकयापरीतां भूयस्या सततमुपरागव्यतिकराम् ।परिध्वस्तामोदां विरमितसमस्तालिकुतुकांविधो पादस्पर्शादपि सुखय राधाकुमुदिनीम् ॥ ९३ ॥
विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुखस्पृहाधीना शौरे मम सहचरी रक्षितवती ।अतिक्रान्ते सम्प्रत्य् अवधिदिवसे जीवनविधौहताशा निःशङ्कं वितरति दृशौ चुतमुकुले ॥ ९४ ॥
प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतेर्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौकलादद्य प्राणान् अवति भवाशासहचरी ॥ ९५ ॥
अये रासक्रीडारसिक मम सख्यां नवनवापुरा बद्धा येन प्रणयलहरी हन्त गहना ।स चेन् मुक्तापेक्षस्त्वमपि धिग् इमां तुलशकलंयदेतस्या नासानिहितमिदमद्यापि चलति ॥ ९६ ॥
मुकुन्द भ्रान्ताक्षी किमपि यदसंकल्पितशतंविधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति ।कदाचित् कल्याणी विलपति य उत्कण्ठितमतिस्तदाख्यामि स्वामिन् गमय मकरोत्तंसपदवीम् ॥ ९७ ॥
अभूत् को।अपि प्रेमा मयि मुररिपोर्यः सखि पुरापरां कर्मापेक्षामपि तदवलम्बान् न गणयेत् ।तथेदानीं हा धिक् समजनि तटस्थः स्फुटमहंभजे लज्जां येन क्षणमपि पुनर्जीवितुमपि ॥ ९८ ॥
गरीयान् मे प्रेमा त्वयि परमिति स्नेहलघुतान जीविष्यामीति प्रणयगरिमख्यापनविधिः ।कथं नायासीति स्मरणपरिपाटीप्रकटनंहरौ सन्देशाय प्रियसखि न मे वागवसरः ॥ ९९ ॥
अमी कुञ्जः पूर्वं न मम दधिरे कामपि मुदंद्रुमालीयं चेतः सखि न कतिशो नन्दितवती ।इदानीं पश्यैते युगपदपतापं विदधतेप्रभो मुक्तोपेक्षे भजति न हि को वा विमुखताम् ॥ १०० ॥
कदा प्रेमोन्मीलन्मदनमदिराक्षी समुदयात्बलादाकर्षन्तं मधुरमुरलीकाकलिकया ।मुहुर्भ्राम्यच्चिल्लीचुलुकितकुलस्त्रीव्रतमहंविलोकेयं लीलामदमिलदपाङ्गी मुरभिदम् ॥ १०१ ॥
ययौ कालः कल्याण्य् अधिकलितकेली परिमलांविलासार्थी यस्मिन्न् अचलकुहरे लीनवपुषम् ।स मां धृत्वा धूर्तः कृतकपटरोषां सखि हठादकार्षीदाकर्षन्न् उरसि शशिलेखाशतवृताम् ॥ १०२ ॥
राणद्भृङ्गश्रेणीसुहृदि शरदारम्भमधुरेवनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते ।कदा प्रेमोद्दण्डस्मरकलहवैतण्डिकमहंकरिष्ये गोविन्दं निविडभुजबन्धप्रणयिनम् ॥ १०३ ॥
मनो मे हा कष्टं ज्वलति किमहं हन्त करवैन पारं नावारं किमपि कलयाम्य् अस्य जलधेः ।इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां{पतामृष्ये} यस्माद्धृतिकणिकयापे क्षणिकया ॥ १०४ ॥
प्रयातो मां हित्वा यदि कठिनचूडामणिरसौपर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।इदं सोढुं का वा प्रभवति यतः स्वप्नकपटादिहायातो वृन्दावनभुवि कलान् मां रमयति ॥ १०५ ॥
अनौचित्यं तस्य व्यथयति मनो हन्त मथुरांत्वमासाद्य स्वैरं चपलहृदयं वारय हरिम् ।सखि स्वप्नारम्भे पुनरपि यथा विभ्रम मदादिहायातो धूर्तः क्षपयति न मे किङ्किनिगुणम् ॥ १०६ ॥
अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठादविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुकादकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥ १०७ ॥
अमर्षाद्धावन्तीं गहनकुहरे सूचितपथांतुलाकोटिक्वानैश्चकितपदपातद्विगुणितैः ।विधीर्षन् मां हर्षोत्तरलनयनान्तः स कुतुकीन वंशीमज्ञासीद्भुवि करसरोजाद्विगलिताम् ॥ १०८ ॥
अशक्तां गन्तव्ये कलितनवचेलाञ्चलतयालतालीभिः पुष्पस्मितशवलिताभिर्विरुदतीम् ।परीहासारम्भी प्रियसखि स मां लम्बितमुखींप्रपेदे चुम्बाय स्फुरदधरबिम्बस्तव सखा ॥ १०९ ॥
ततो।अहं धम्मिल्ले स्थगितमुरलीका सखि शनैरलीकामर्षेण भ्रमदविरलभ्रूरुदचलम् ।कचाकृष्टिक्रीडाक्रमपरिचिते चौर्यचरितेहरिर्लब्धोपाधिः प्रसभमनयन् मां गिरिदरीम् ॥ ११० ॥
कदाचिद्वासन्तीकुहरभुवि धृष्टः सरभसंहसन् पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ ।दिधीर्षौ जातेर्ष्यं मयि सखि तदीयाङ्गुलिशिखांन जाने कुत्रायं व्रजति कितवानां किल गुरुः ॥ १११ ॥
अतीतेयं वार्ता विरमतु पुरः पश्य सरलेवयस्यस्ते सो।अयं स्मितमधुरिमोन्मृष्टवदनः ।भुजस्तम्भोल्लासादभिमतपरीरम्भरभसःस्मरक्रीडासिन्धुः क्षिपति मयि बन्धुककुसुमम् ॥ ११२ ॥
तदुत्तिष्ठ व्रीडावति निविडमुक्तालतिकयावधानेमं धूर्तं सखि मधुपुरीं याति न यथा ।इति प्रेमोन्मीलद्भवदनुभवारूढजडिमासखीनामाक्रन्दं न किल कतिशः कन्दलयति ॥ ११३ ॥
अहो कष्ट्।अं बाल्यादहमिह सखीं दुष्टहृदयामुहुर्मानग्रन्थिं सहजसरलां ग्राहितवती ।तदारम्भाद्गोपीगणरतिगुरो निर्भरमसौन लेभे लुब्धापि त्वदमलभुजस्तम्भरभसम् ॥ ११४ ॥
अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसतेर्वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुराम् ।त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमांकदाहं सेविष्ये किशलयकलापव्यजनिनी ॥ ११५ ॥
धृतानन्दांवृन्दावनपरिसरे शारदनिशाविलासोल्लासेन ग्लपितकवरीफुल्लकुसुमाम् ।तव स्कन्धोपान्ते विनिहितभुजावल्लरिमहंकदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीम् ॥ ११६ ॥
विदूरादाहर्तुं कुसुममुपयामि त्वमधुनापुरस्तीरे तीरे कलय तुलसीपल्लवमिदम् ।इति व्याजादेनां विदितभवदीयस्थितिरहंकदा कुञ्जे गोपीरमण गमयिष्यामि समये ॥ ११७ ॥
इति श्रीकंसारेः पदकमलयोर्गोकुलकथांनिवेद्य प्रत्येकं भज परिजनेषु प्रणयिताम् ।निजाङ्के कादम्बीसहचर वहन् मण्डनतयान यान् उच्चैः प्रेमप्रवणमनुजग्राह भगवान् ॥ ११८ ॥
मिलद्भङ्गीं हंसीरमण वनमालां प्रथमतोमुदा क्षेमं पृच्छन्न् इदमुपहरेथा मम वचः ।चिरं कंसारातेरुरसि सहवासप्रणयिनींकिमेनामेनाक्षीं गुणवति विसस्मार भवती ॥ ११९ ॥
इदं किं वा हन्त स्मरसि रसिके खण्डनरुषापरीताङ्गी गोवर्धनगिरिनितम्बे मम सखी ।भिया सम्भ्रान्ताक्षं यदिह विचकर्ष त्वयि बलाद्गृहीत्वा विभ्रश्यन् नवशिखिशिखं गोकुलपतिम् ॥ १२० ॥
ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदाभवत्यां कर्तव्यः किमिति कुशलप्रश्नजडिमा ।रुचिस्मेरा या त्वं रचयसि सदा चुम्बनकलाम्अपाङ्गेन स्पृष्टा सखि मुररिपोर्गण्डमुकुरे ॥ १२१ ॥
निवासस्ते देवि श्रवणलतिकायामिति धियाप्रयत्नात् त्वामेव प्रणयहृदया यामि शरणम् ।परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरेहरेः काकून्मिश्रां कथय सखि राधाविधुरताम् ॥ १२२ ॥
परीरम्भं प्रेम्णा मम सविनयं कौस्तुभमणौब्रुवाणः कुर्वीथाः पतगवर विज्ञापनमिदम् ।अगाधा राधायामपि तव सखे विस्मृतिरभूत्कथं वा कल्याणं वहति तरले हि प्रणयिता ॥ १२३ ॥
मुहुः कूजत्काञ्चीमणिवलयमञ्जीरमुरलीरवालम्बो भ्राम्यद्युवतीकुलगीतैः सुरमणे ।स किं साक्षाद्भावी पुनरपि हरेस्ताण्डवरसैरमन्दः कालिन्दीपुलिनभुवि तौर्यात्रिकभरः ॥ १२४ ॥
नवीनस्त्वं कम्बो पशुपरमणीभिः परिचयंन धत्से राधायाः गुणगरिमगन्धो।अपि न कृती ।तथापि त्वां याचे हृदयनिहितं दोहदमहंवहन्ते हि क्लान्ते प्रणयमवदातप्रकृतयः ॥ १२५ ॥
गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखेसुखेन श्रीवृन्दावनपरिसरे नन्दतु भवान् ।कथं वा ते गोष्ठं भवतु दयितं हन्त बलवान्यदेतस्मिन् वेणोर्जयति चिरसौभाग्यमहिमा ॥ १२६ ॥
इति प्रेमोद्गारप्रवणमनुनीय क्रमवशांपरीवारान् भ्रातर्निशमयति चाणूरमथने ।पुनः कोपोद्भिन्नप्रणयचटुलं तस्य निकटेकथामाचक्षीथाः दशभिरवतारैर्विलसिताम् ॥ १२७ ॥
ग्रहीतुं त्वां प्रेमामिषपरिवृतं चित्तवडिशंमहामीन क्षिप्रं नाधित रसपूरे मम सखी ।विवेकाख्यं छित्त्वा गुणमथ तदग्रासि भवताहताशेयं किं वा शिव शिव विधातुं प्रभवति ॥ १२८ ॥
वराकीयं दृष्ट्वा सुभगवपुषो विभ्रमभरंतवाभ्यर्णं भेजे परमकुतुकोल्लासितमतिः ।तिरोधाय स्वाङ्गं प्रकटयसि यत् त्वं कठिनतांतदेतत् किं न स्यात् तव कमठमूर्तेः समुचितम् ॥ १२९ ॥
सदा कंसारते स्फुरति चिरमद्यापि भवतःस्फुटं क्रोडाकारे वपुषि निविडप्रेमलहरी ।यतः सा सैरन्ध्री मलयरुहपङ्कप्रणयिनीत्वया क्रोडीचक्रे परमरभसादात्मदयिता ॥ १३० ॥
चिरादन्तर्भूता नरहरिमयी मूर्तिरभितस्तदीयो व्यापारस्तव तु न ययौ विस्मृतिपथम् ।विनीतप्रह्लादस्त्वमिह परमक्रूरचरितेप्रसक्तो यद्भूयः परहृदयभेदं जनयसि ॥ १३१ ॥
यदात्मानं दर्पादगणितगुरुर्वामन मुदामनोराज्येनाढ्यं त्वयि वलितया कल्पितवती ।प्रपेदे तस्येदं फलमुचितमेव प्रियसखीविदूरे यत् क्षिप्ता प्रणयमयपाशे निगडिता ॥ १३२ ॥
इयं नाथ क्रूरा भृगुपतनमकङ्क्षति ततोयदस्यां कठिनां तव समुचितं तद्भृगुपते ।असौ ते दुर्बोधा कृतिरिह भवद्विस्मृतिपथंयतो जातः साक्षाद्गुरुरपि स नन्दीश्वरपतिः ॥ १३३ ॥
निरानन्दा गावश्चिरमुपसृता दूषणकुलैःखरायन्ते सद्यो रघुतिलक गोवर्धनतटीः ।विराधत्वं घोषो व्रजति भवदीयप्रवसनादिदानीं मारीचः स्फुटमिह नरीणर्ति परितः ॥ १३४ ॥
प्रसन्नः कालो।अयं पुनरुदयितुं रासभजनैर्विलासिन्न् अद्यापि स्फुटमनपराधा वयमपि ।वितन्वानः कान्तिं वपुषि शरदाकाशवलितांकृतो न त्वं सीरध्वज भजसि वृन्दावनमिदम् ॥ १३५ ॥
न रागं सर्वज्ञ क्वचिदपि विधत्ते रतिपतिंमुहुर्द्वेष्टि द्रोहं कलयति बलादिष्टविधये ।चिरं ध्यानासक्ता निवसति सदा सौगतरतिस्तथाप्यस्यां हंहो सदयहृदय त्वं न दयसे ॥ १३६ ॥
परिक्लेशम्लेच्छान् समदमधुपाली मधुरयानिकृन्तत्रोन्तप्रणयकलिकाखड्गलतया ।त्वमासीनः कल्किन्निह चतुरगोपाहितरतिःसदेशं कुर्वीथाः प्रतिमुदितवीराधिकमिदम् ॥ १३७ ॥
इति प्रेमोद्घाटसम्पुटितवचो भङ्गिरखिलंत्वमावेद्य क्लिद्यन् मुखपरिसरो लोचनजलैः ।ततो गोविन्दस्य प्रतिवचनमाध्वीकपदपीमुपासीनो दृग्भ्यां क्षणमवधीथाः खगपते ॥ १३८ ॥
प्रणेतव्यो दृष्टेरनुभवपथं नन्दतनयोविधेयो गोपीनां भुवनमहितानामुपकृतिः ।इयं यामैर्गम्या चतुर मथुरापि त्रिचतुरैरिति द्वैधं नान्तः कलय कलहंसीकुलपते ॥ १३९ ॥
अपूर्वा यस्यान्तर्विलसति मुदा सारलरुचिर्विवेक्तुं शक्येते सपदि मिलिते येन पयसी ।कथं कारं युक्तो भवतु भवतस्तस्य कृतिनाविलम्बः कादम्बीरमण मथुरासङ्गमविधौ ॥ १४० ॥
प्रपन्नः प्रेमाणं प्रभवति सदा भागवतभाक्पराचीनो जन्मावधिभवरसाद्भक्तिमधुरः ।चिरं को।अपि श्रीमान् जयति विदितः शाकरतयाधुरीणो धीराणामधिधरणि वैयासकिरिव ॥ १४१ ॥
रसानामाधारैरपरिचितदोषः सहृदयैर्मुरारातेः क्रीडानिविडघटनारूपमहितः ।प्रबन्धो।अयं बन्धोरखिलजगतां तस्य सरसांप्रभोरन्तः सान्द्रां प्रमदलहरीं पल्लवयतु ॥ १४२ ॥
« »