अमरुशतकम्

Click on words to see what they mean.

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तंगृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिःकामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलंकिञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्ययेतत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥३॥
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैःक्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैःकथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥
दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालितादैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटंहे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितोनिराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥
नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरएकिं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥
कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढंनीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितंधन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवाकिमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।इति दिनशतप्राप्यं देशं प्रियस्य यियासतोहरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृतेनो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि ।लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषादृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिंदीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितंग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥
कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदितेकठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जनेपुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटेव्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥
अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितांकिं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् ।पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणंवक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥
एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद्एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखेनिभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तयानयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥
काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधयापर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितंकिं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरेसव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥
परिम्लाने माने मुखशशिनि तस्याः करधृतेमयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसाप्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितंकिं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मयासाश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणींलक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितोनिर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षतेकार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायतेदृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौस्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैःसन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥
सा पत्युः प्रथमापराधसमये सख्योपदेशं विनानो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पलाबाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥
भवतु विदितं छद्मालापैरलं प्रिय गम्यतांतनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशांप्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥
उरसि निहितस्तारो हारः कृता जघने घनेकलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमायदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥
प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर्मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् ।किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतांदुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराःसा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयंदोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥
प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतंधृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थितागन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥
सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वतीमामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनीप्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरंप्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितोलज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥
कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनंयत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातंत्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥
सुतनु जहिहि कोपं पश्य पादानतं मांन खलु तव कदाचित्कोप एवं विधोऽभूत् ।इति निगदति नाथे तिर्यगामीलिताक्ष्यानयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमासान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनीसुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३६॥
पटालग्ने पत्यौ नमयति मुखं जातविनयाहठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयनाह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥
गते प्रेमाबन्धे प्रणयबहुमाने विगलितेनिवृत्ते सद्भावे जन इव जने गच्छति पुरः ।तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥
चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।कथमपि दिने दीर्घे याते निशामधिरूढयोःप्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥
दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैःपुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसास्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥
कान्ते सागसि शायिते प्रियसखीवेशं विधायागतेभ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद्आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।मय्यालापवति प्रतीपवचनं सख्या सहाभाषतेतस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥
सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षितातावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुंप्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितंसंश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणंचक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥
अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतोमुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तरव्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखःप्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।स्फुटो रेखान्यासः कथमपि स तादृक् परिणतोगता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥
कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितांपिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् ।किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितंयद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥
मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषःप्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥
पीतस्तुषारकिरणो मधुनैव सार्धम्अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।मानान्धकारमपि मानवतीजनस्यनूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥
नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्याप्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् ।मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रींतदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥
इयमसौ तरलायतलोचनागुरुसमुन्नतपीनपयोधरा ।पृथुनितम्बभरालसगामिनीप्रियतमा मम जीवितहारिणी ॥५१॥
सालक्तकेन नवपल्लवकोमलेनपादेन नूपुरवता मदनालसेन ।यस्ताड्यते दयितया प्रणयाराधात्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥
बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतंखेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यतेनन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥
नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु ।एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तःपीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः ॥५४॥
श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वाशय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दुस्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥
श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्तीपश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथेभग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतोव्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजोजालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥
अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरोधारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरंरोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥
वरमसौ दिवसो न पुनर्निशाननु निशैव वरं न पुनर्दिवा ।उभयमेतद् उपैत्वथवा क्षयंप्रियजनेन न यत्र समागमः ॥६०॥
लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य तेयत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपितानो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठःतन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥
न जाने संमुखायाते प्रियाणि वदति प्रिये ।सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥६३॥
विरहविषमः कामो वामस्तनुं कुरुते तनुंदिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः ।त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हेकिशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥
पादासक्ते सुचिरमिह ते वामता कैव कान्तेसन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौबाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥
पुराभूदस्माकं नियतमविभिन्ना तनुरियंततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।इदानीं नाथस्त्वं वयमपि कलत्रं किमपरंमयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥
मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यतेमानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि ।सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीताननानीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥
पीतो यतः प्रभृति कामपिपासितेनतस्या मयाधररसः प्रचुरः प्रियायाः ।तृष्णा ततः प्रभृति मे द्विगुणत्वमेतितावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥
क्व प्रस्थितासि करभोरु घने निशीथेप्राणाधिको वसति यत्र जनः प्रियो मे ।एकाकिनी वद कथं न बिभेषि बालेनन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥
लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरःकश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य साभ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥
स्फुटतु हृदयं कामं कामं करतु तनुं तनुंन सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।इति सरभसं मानाटोपाद् उदीर्य वचस्तयारमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७१॥
गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियंशय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥७२॥
कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरेविरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमंविगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णयाविच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणेमा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥
आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनंवैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकंतन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥
आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरींसर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् ।मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥७६॥
यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितंगच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाःसख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलींलज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥
लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितंवक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मेतत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥
दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठःपूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिःशिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मेनिगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धयासद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥
मलयमरुतां व्राता याता विकासितमल्लिकापरिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।घन घटयितुं निस्नेहं त्वां य एव निवर्तनेप्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्ययागच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति साकोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥
सालक्तकं शतदलाधिककान्तिरम्यंरत्नौघधामनिकरारुणनूपुरं च ।क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्यासौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥८६॥
कपोले पत्राली करतलनिरोधेन मृदितानिपीतो निःश्वासैरयममृतहृद्योऽधररसः ।मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटंप्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥
लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गलेवक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोलीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥
तप्ते महाविरहवह्निशिखावलीभिर्आपाण्डुरस्तनतटे हृदये प्रियायाः ।रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥
चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतःप्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैःश्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥
तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितंतेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गताश्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥
भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनंरोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मयाबद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशंतामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥
म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसंभूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते ।साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥
सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव्एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥
करकिसलयं धूत्वा धूत्वा विमार्गति वाससीक्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुलासुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुनाप्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यतेनिद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितःसख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥
अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वागृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशाएको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥
इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किंगमिष्यामो यामो भवतु गमनेनाथ भवतु ।पुरा येनावं मे चिरमनुसृता चित्तपदवीस एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥
चरणपतनं सख्यालापा मनोहरचाटवःकृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।इति हि चपलो मानारम्भस्तथापि हि नोत्सहेहृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥
अहं तेनाहूता किमपि कथयामीति विजनेसमीपे चासीना सरसहृदयत्वादवहिता ।ततः कर्णोपान्ते किमपि वदताघ्राय वदनंगृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥
चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपायेरागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनःकोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥१०४॥
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सापर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सासा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥
अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले प्रेयसि कृतः ।समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाःस्वहस्तेनाङ्गारास्तद् अलमधुनारण्यरुदितैः ॥१०६॥
« »