Click on words to see what they mean.

तथा तयोः कथयतोर्दुर्वासा भगवानृषिः ।रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥
सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः ।रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ॥ २ ॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥ ३ ॥
किं कार्यं ब्रूहि भगवन्को वार्थः किं करोम्यहम् ।व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम् ॥ ४ ॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥ ५ ॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ॥ ६ ॥
भरतं चैव सौमित्रे युष्माकं या च संततिः ।न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ॥ ७ ॥
तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः ।चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥ ८ ॥
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ।इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥ ९ ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥ १० ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥ ११ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः ।प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥ १२ ॥
अद्य वर्षसहस्रस्य समाप्तिर्मम राघव ।सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥ १३ ॥
तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः ।भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥ १४ ॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।साधु रामेति संभाष्य स्वमाश्रममुपागमत् ॥ १५ ॥
तस्मिन्गते महातेजा राघवः प्रीतमानसः ।संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान् ॥ १६ ॥
दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम् ।अवान्मुखो दीनमना व्याहर्तुं न शशाक ह ॥ १७ ॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः ॥ १८ ॥
« »