Click on words to see what they mean.

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास राघवाय महात्मने ॥ १ ॥
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।रामाय प्रददौ राजा बहून्याभरणानि च ॥ ३ ॥
श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् ।मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् ॥ ४ ॥
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः ।गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च ॥ ५ ॥
पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥ ६ ॥
किमाह मातुलो वाक्यं यदर्थं भगवानिह ।प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः ॥ ७ ॥
रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् ।वक्तुमद्भुतसंकाशं राघवायोपचक्रमे ॥ ८ ॥
मातुलस्ते महाबाहो वाक्यमाह नरर्षभ ।युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥ ९ ॥
अयं गन्धर्वविषयः फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥ १० ॥
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः ॥ ११ ॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् ।निवेशय महाबाहो द्वे पुरे सुसमाहितः ॥ १२ ॥
अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः ।रोचतां ते महाबाहो नाहं त्वामनृतं वदे ॥ १३ ॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येवं भरतं चान्ववैक्षत ॥ १४ ॥
सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् ।इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः ॥ १५ ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ ॥ १६ ॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥ १७ ॥
निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च ।आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥ १८ ॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥ १९ ॥
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् ।भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ ॥ २० ॥
सा सेना शक्रयुक्तेव नरगान्निर्ययावथ ।राघवानुगता दूरं दुराधर्षा सुरासुरैः ॥ २१ ॥
मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च ।अनुजग्मुश्च भरतं रुधिरस्य पिपासया ॥ २२ ॥
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥ २३ ॥
सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥ २४ ॥
अध्यर्धमासमुषिता पथि सेना निरामया ।हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ २५ ॥
« »