Click on words to see what they mean.

रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् ।शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ॥ १ ॥
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥ २ ॥
मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् ॥ ३ ॥
यदि शुद्धसमाचारा यदि वा वीतकल्मषा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥
छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।करोतु परिषन्मध्ये शोधनार्थं ममेह च ॥ ६ ॥
श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ॥ ७ ॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥
तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥
एवं भवतु भद्रं वो यथा तुष्यति राघवः ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥
तथोक्ता मुनिना सर्वे रामदूता महौजसः ।प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे ॥ ११ ॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ १२ ॥
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥
« »