Click on words to see what they mean.

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह ॥ १ ॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः ।ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम् ॥ २ ॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् ॥ ३ ॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत् ॥ ४ ॥
उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम् ।सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः ॥ ५ ॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।भरतः संददावाशु शत्रुघ्नसहितस्तदा ॥ ६ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा ।विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७ ॥
विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः ।ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः ॥ ८ ॥
एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत ।लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता ॥ ९ ॥
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ।छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ १० ॥
न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः ।तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ ११ ॥
ये च तत्र महात्मानो मुनयश्चिरजीविनः ।नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम् ॥ १२ ॥
रजतानां सुवर्णानां रत्नानामथ वाससाम् ।अनिशं दीयमानानां नान्तः समुपदृश्यते ॥ १३ ॥
न शक्रस्य न सोमस्य यमस्य वरुणस्य वा ।ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १४ ॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १५ ॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।संवत्सरमथो साग्रं वर्तते न च हीयते ॥ १६ ॥
« »