Click on words to see what they mean.

तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥
सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता ।अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ३ ॥
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ५ ॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ।उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः ॥ ६ ॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम् ॥ ७ ॥
तेषां संवदतामेव तमाश्रममुपागमत् ।कर्दमः सुमहातेजा द्विजैः सह महात्मभिः ॥ ८ ॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।ओंकारश्च महातेजास्तमाश्रममुपागमन् ॥ ९ ॥
ते सर्वे हृष्टमनसः परस्परसमागमे ।हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् ॥ १० ॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥
नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् ।नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ॥ १२ ॥
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ १३ ॥
संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः ।मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ १४ ॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।रुद्रश्च परमं तोषमाजगाम महायशाः ॥ १५ ॥
अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा ।उमापतिर्द्विजान्सर्वानुवाचेदमिलां प्रति ॥ १६ ॥
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ १७ ॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ १८ ॥
ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः ।इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥ १९ ॥
निवृत्ते हयमेधे तु गते चादर्शनं हरे ।यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः ॥ २० ॥
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ २१ ॥
शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः ।प्रतिष्ठान इलो राजा प्रजापतिसुतो बली ॥ २२ ॥
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ २३ ॥
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥
« »