Click on words to see what they mean.

श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ १ ॥
अथ रामः कथामेतां भूय एव महायशाः ।कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ २ ॥
सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः ।उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव ॥ ३ ॥
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता ।इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ५ ॥
अहं कामकरी सौम्य तवास्मि वशवर्तिनी ।प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ६ ॥
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः ।स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७ ॥
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः ॥ ८ ॥
अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः ।प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत ॥ ९ ॥
सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये ।ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥
भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः ।न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ।प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।फलमूलाशनो वीर वस चेह यथासुखम् ॥ १४ ॥
स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः ।प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् ॥ १५ ॥
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः ।वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ १७ ॥
न हि शक्ष्याम्यहं गत्वा भृत्यदारान्सुखान्वितान् ।प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥ १८ ॥
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥
न संतापस्त्वया कार्यः कार्दमेय महाबल ।संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ २० ॥
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा ।मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥
ततः स नवमे मासि इला सोमसुतात्मजम् ।जनयामास सुश्रोणी पुरूरवसमात्मजम् ॥ २३ ॥
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।बुधस्य समवर्णाभमिलापुत्रं महाबलम् ॥ २४ ॥
बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम् ।कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ २५ ॥
« »