Click on words to see what they mean.

लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् ॥ १ ॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।भूय एव कथां दिव्यां कथयामास लक्ष्मणः ॥ २ ॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥
पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः ।तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् ॥ ४ ॥
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ ॥ ५ ॥
त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः ।तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः ॥ ६ ॥
एकोंऽशो वासवं यातु द्वितीयो वज्रमेव तु ।तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति ॥ ७ ॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।एवमेतन्न संदेहो यथा वदसि दैत्यहन् ॥ ८ ॥
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।भजस्व परमोदारवासवं स्वेन तेजसा ॥ ९ ॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ १० ॥
तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् ।पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः ।वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि ॥ १३ ॥
कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् ॥ १४ ॥
असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥
तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् ॥ १७ ॥
त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः ।रथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥ १९ ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ २० ॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥ २१ ॥
एवं संदिश्य देवानां तां वाणीममृतोपमा ।जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ २२ ॥
« »