Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ॥ १ ॥
शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः ।देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥
न मिथ्याहं वदे राजन्देवलोकजिगीषया ।शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ॥ ३ ॥
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥
तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ ५ ॥
ततोऽगस्त्याश्रमपदं रामः कमललोचनः ।स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी ॥ ६ ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ ७ ॥
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ ८ ॥
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।अतिथिः पूजनीयश्च मम राजन्हृदि स्थितः ॥ ९ ॥
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ १० ॥
उष्यतां चेह रजनीं सकाशे मम राघव ।प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि ॥ ११ ॥
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ १२ ॥
दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते ।तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ ॥ १३ ॥
तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ।दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ १४ ॥
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे ॥ १५ ॥
अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम् ।कथं भगवता प्राप्तं कुतो वा केन वाहृतम् ॥ १६ ॥
कुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः ।आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ १७ ॥
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।शृणु राम यथावृत्तं पुरा त्रेतायुगे गते ॥ १८ ॥
« »