Click on words to see what they mean.

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥
मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं ।जगाम रथमुख्येन हययुक्तेन भास्वता ॥ २ ॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ३ ॥
स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ४ ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् ॥ ५ ॥
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।हतः स लवणः पापः पुरी सा च निवेशिता ॥ ६ ॥
द्वादशं च गतं वर्षं त्वां विना रघुनन्दन ।नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ७ ॥
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम् ॥ ८ ॥
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम् ॥ ९ ॥
नावसीदन्ति राजानो विप्रवासेषु राघव ।प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव ॥ १० ॥
काले काले च मां वीर अयोध्यामवलोकितुम् ।आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ ११ ॥
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १२ ॥
तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह ।ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १३ ॥
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् ।शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ १४ ॥
स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया ।उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १५ ॥
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ १६ ॥
दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना ।भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा ॥ १७ ॥
« »