Click on words to see what they mean.

तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥
तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् ।शत्रुघ्नो देव शत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥
शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया ।तदद्य बाणाभिहतो व्रज तं यमसादनम् ॥ ४ ॥
ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥
त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर ।पुरं जनपदं चापि क्षेममेतद्भविष्यति ॥ ६ ॥
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥
एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः ।शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् ॥ ८ ॥
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।पादपान्सुबहून्गृह्य शत्रुघ्ने व्यसृजद्बली ॥ ९ ॥
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ १० ॥
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः ॥ ११ ॥
ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ १२ ॥
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।ऋषीणां देव संघानां गन्धर्वाप्सरसामपि ॥ १३ ॥
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ १५ ॥
मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः ।शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥
वज्राननं वज्रवेगं मेरुमन्दर गौरवम् ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् ॥ १९ ॥
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥
सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् ।जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥
ऊचुश्च देवदेवेशं वरदं प्रपितामहम् ।कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंकयः ॥ २२ ॥
नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह ।देवानां भयसंमोहो लोकानां संक्षयः प्रभो ॥ २३ ॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः ।भयकारणमाचष्टे देवानामभयंकरः ॥ २४ ॥
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः ॥ २५ ॥
एषो हि पूर्वं देवस्य लोककर्तुः सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥ २६ ॥
एष वै कैटभस्यार्थे मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः ॥ २७ ॥
एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् ।एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥
इतो गच्छता पश्यध्वं वध्यमानं महात्मना ।रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ २९ ॥
तस्य ते देवदेवस्य निशम्य मधुरां गिरम् ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥
तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥
आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥
आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।स मुमोच महाबाणं लवणस्य महोरसि ।उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ३४ ॥
गत्वा रसातलं दिव्यं शरो विबुधपूजितः ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ३५ ॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ॥ ३६ ॥
तच्च दिव्यं महच्छूलं हते लवणराक्षसे ।पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात् ॥ ३७ ॥
एकेषुपातेन भयं निहत्य लोकत्रयस्यास्य रघुप्रवीरः ।विनिर्बभावुद्यतचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३८ ॥
« »