Click on words to see what they mean.

तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः ।प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥
ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ॥ २ ॥
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥
तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् ।रामस्य परमोदारं पुरस्तात्समदृश्यत ॥ ४ ॥
राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः ।अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥
स दृष्ट्वा राघवं दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७ ॥
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे ।पुनरस्म्यागतो वीर पादमूलमुपासितुम् ॥ ८ ॥
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः ॥ ९ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ १० ॥
शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि ।लोकान्सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम् ॥ ११ ॥
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ॥ १२ ॥
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह ॥ १३ ॥
एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् ॥ १४ ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।परितोषश्च मे वीर मम कार्यानुशासने ॥ १५ ॥
निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः ।भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण ॥ १६ ॥
« »