Click on words to see what they mean.

अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः ॥ ३ ॥
हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता ।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥
श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् ।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ५ ॥
प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते ।इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ६ ॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७ ॥
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः ॥ ८ ॥
शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः ।तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते ॥ ९ ॥
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ॥ १० ॥
श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् ।पुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ ११ ॥
न तानि वचनीयानि मया देवि तवाग्रतः ।यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः ॥ १२ ॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ ।पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥ १३ ॥
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् ॥ १४ ॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ १५ ॥
राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः ।सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ १६ ॥
पादच्छायामुपागम्य सुखमस्य महात्मनः ।उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ १७ ॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥
« »