Click on words to see what they mean.

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥
सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ।स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम् ॥ २ ॥
सीता हि राजभवनादाश्रमं पुण्यकर्मणाम् ।मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ४ ॥
आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् ।रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ५ ॥
एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः ।प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥
गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे ।शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः ॥ ७ ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।प्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत् ॥ ८ ॥
वासांसि च महार्हाणि रत्नानि विविधानि च ।गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ ९ ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् ।सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन् ॥ १० ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।अशुभानि बहून्यद्य पश्यामि रघुनन्दन ॥ ११ ॥
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १२ ॥
औत्सुक्यं परमं चापि अधृतिश्च परा मम ।शून्यामिव च पश्यामि पृथिवीं पृथुलोचन ॥ १३ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह ।श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १४ ॥
पुरे जनपदे चैव कुशलं प्राणिनामपि ।इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १५ ॥
लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् ।शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १६ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे ।प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ १७ ॥
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ १८ ॥
सोऽश्वान्विचारयित्वाशु रथे युक्त्वा मनोजवान् ।आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ १९ ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २० ॥
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् ॥ २१ ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया ॥ २२ ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ २३ ॥
नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ ।कच्चिद्विनाकृतस्तेन द्विरात्रे शोकमागतः ॥ २४ ॥
ममापि दयितो रामो जीवितेनापि लक्ष्मण ।न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ २५ ॥
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।ततो धनानि वासांसि दास्याम्याभरणानि च ॥ २६ ॥
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ २७ ॥
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत् ॥ २८ ॥
« »