Click on words to see what they mean.

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥
विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः ।सुराजिः कालियो भद्रो दन्तवक्रः समागधः ॥ २ ॥
एते कथा बहुविधा परिहाससमन्विताः ।कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ३ ॥
ततः कथायां कस्यांचिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् ॥ ५ ॥
किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे ।वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि ॥ ६ ॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥
अयं तु विजयः सौम्य दशग्रीववधाश्रितः ।भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ ॥ ८ ॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।कथयस्व यथातथ्यं सर्वं निरवशेषतः ॥ ९ ॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥
कथयस्व च विस्रब्धो निर्भयो विगतज्वरः ।कथयन्ते यथा पौरा जना जनपदेषु च ॥ ११ ॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ १४ ॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥
हत्वा च रावणं युद्धे सीतामाहृत्य राघवः ।अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥
कीदृशं हृदये तस्य सीतासंभोगजं सुखम् ।अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम् ॥ १७ ॥
लङ्कामपि पुनर्नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥
अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥
तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम् ॥ २१ ॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः ॥ २३ ॥
« »