Click on words to see what they mean.

विसृज्य च महाबाहुरृक्षवानरराक्षसान् ।भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् ॥ १ ॥
अथापराह्णसमये भ्रातृभिः सह राघवः ।शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ २ ॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।कैलासशिखरात्प्राप्तं विद्धि मां पुष्करं प्रभो ॥ ३ ॥
तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति ।उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ४ ॥
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् ॥ ५ ॥
ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि ।रावणे सगणे सौम्य सपुत्रामात्यबान्धवे ॥ ६ ॥
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥
एष मे परमः कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥
तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः ।त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् ॥ ९ ॥
बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् ।लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः ॥ १० ॥
गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे ।एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः ।अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः ॥ ११ ॥
एवमन्तर्हिते तस्मिन्पुष्पके विविधात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १२ ॥
अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति ।अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ १३ ॥
अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ १४ ॥
पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १५ ॥
काले च वासवो वर्षं पातयत्यमृतोपमम् ।वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः ॥ १६ ॥
ईदृशो नश्चिरं राजा भवत्विति नरेश्वर ।कथयन्ति पुरे पौरा जना जनपदेषु च ॥ १७ ॥
एता वाचः सुमधुरा भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् ॥ १८ ॥
« »