Click on words to see what they mean.

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥
चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः ।पादयोर्न्यपतद्वायुस्तिस्रोऽवस्थाय वेधसे ॥ २ ॥
तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना ।वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ३ ॥
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना ।जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ ४ ॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।चचार सर्वभूतेषु संनिरुद्धं यथापुरा ॥ ५ ॥
मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् ।शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ६ ॥
ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः ।उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ७ ॥
भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः ।जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम् ॥ ८ ॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।ददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान् ॥ ९ ॥
ततः सहस्रनयनः प्रीतिरक्तः शुभाननः ।कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् ॥ १० ॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः ।नाम्नैष कपिशार्दूलो भविता हनुमानिति ॥ ११ ॥
अहमेवास्य दास्यामि परमं वरमुत्तमम् ।अतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥ १२ ॥
मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ॥ १३ ॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ॥ १४ ॥
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ १५ ॥
यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः ।दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे ॥ १६ ॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति ।इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ १७ ॥
मत्तो मदायुधानां च न वध्योऽयं भविष्यति ।इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः ॥ १८ ॥
सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ।दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥ १९ ॥
विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् ।शिल्पिनां प्रवरः प्राह वरमस्य महामतिः ॥ २० ॥
विनिर्मितानि देवानामायुधानीह यानि तु ।तेषां संग्रामकाले तु अवध्योऽयं भविष्यति ॥ २१ ॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम् ।चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः ॥ २२ ॥
अमित्राणां भयकरो मित्राणामभयंकरः ।अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः ॥ २३ ॥
रावणोत्सादनार्थानि रामप्रीतिकराणि च ।रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ २४ ॥
एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह ।यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ २५ ॥
सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः ॥ २६ ॥
प्राप्य राम वरानेष वरदानबलान्वितः ।बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः ॥ २७ ॥
बलेनापूर्यमाणो हि एष वानरपुंगवः ।आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ २८ ॥
स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान् ।भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम् ॥ २९ ॥
सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम् ।जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः ॥ ३० ॥
यदा केषरिणा त्वेष वायुना साञ्जनेन च ।प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः ॥ ३१ ॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ ३२ ॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवंगम ।तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ॥ ३३ ॥
ततस्तु हृततेजौजा महर्षिवचनौजसा ।एषो श्रमाणि नात्येति मृदुभावगतश्चरन् ॥ ३४ ॥
अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता ।सर्ववानरराजासीत्तेजसा इव भास्करः ॥ ३५ ॥
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।ततस्त्वर्क्षरजा नाम कालधर्मेण संगतः ॥ ३६ ॥
तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः ।पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे ॥ ३७ ॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।अहार्यं सख्यमभवदनिलस्य यथाग्निना ॥ ३८ ॥
एष शापवशादेव न वेदबलमात्मनः ।वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ३९ ॥
न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना ।वेदयानो न च ह्येष बलमात्मनि मारुतिः ॥ ४० ॥
पराक्रमोत्साहमतिप्रतापैः सौशील्यमाधुर्यनयानयैश्च ।गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽप्यधिकोऽस्ति लोके ॥ ४१ ॥
असौ पुरा व्याकरणं ग्रहीष्यन्सूर्योन्मुखः पृष्ठगमः कपीन्द्रः ।उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयदप्रमेयः ॥ ४२ ॥
प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य ।लोकक्षयेष्वेव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ४३ ॥
एषोऽपि चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ ४४ ॥
तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।हनूमतो बालभावे कर्मैतत्कथितं मया ॥ ४५ ॥
दृष्टः संभाषितश्चासि राम गच्छमहे वयम् ।एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ॥ ४६ ॥
« »