Click on words to see what they mean.

ततो रामो महातेजा विस्मयात्पुनरेव हि ।उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥
भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥ २ ॥
उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितः ।बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥ ३ ॥
राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः ।उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ४ ॥
स एवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।चचार रावणो राम पृथिव्यां पृथिवीपते ॥ ५ ॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः ॥ ६ ॥
तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः ।अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा ॥ ७ ॥
तमेव दिवसं सोऽथ हैहयाधिपतिर्बली ।अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ८ ॥
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ ॥ ९ ॥
रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु ।ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् ॥ १० ॥
इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः ।अब्रुवन्राक्षसपतिमसाम्निध्यं महीपतेः ॥ ११ ॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् ॥ १२ ॥
स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ १३ ॥
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः ॥ १४ ॥
देवदानवगन्धर्वैः साप्सरोगणकिंनरैः ।साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् ॥ १५ ॥
नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम् ।स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम् ॥ १६ ॥
उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् ।पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥ १७ ॥
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् ॥ १८ ॥
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम् ॥ १९ ॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ २० ॥
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ॥ २१ ॥
पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।इष्टामिव वरां नारीमवगाह्य दशाननः ॥ २२ ॥
स तस्याः पुलिने रम्ये नानाकुसुमशोभिते ।उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः ।नर्मदा दर्शजं हर्षमाप्तवान्राक्षसेश्वरः ॥ २३ ॥
ततः सलीलं प्रहसान्रावणो राक्षसाधिपः ।उवाच सचिवांस्तत्र मारीचशुकसारणान् ॥ २४ ॥
एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम् ।तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः ।मामासीनं विदित्वेह चन्द्रायाति दिवाकरः ॥ २५ ॥
नर्मदा जलशीतश्च सुगन्धिः श्रमनाशनः ।मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः ॥ २६ ॥
इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी ।लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता ॥ २७ ॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ २८ ॥
ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम् ।महापद्ममुखा मत्ता गङ्गामिव महागजाः ॥ २९ ॥
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ३० ॥
अहमप्यत्र पुलिने शरदिन्दुसमप्रभे ।पुष्पोपहरं शनकैः करिष्यामि उमापतेः ॥ ३१ ॥
रावणेनैवमुक्तास्तु मारीचशुकसारणाः ।समहोदरधूम्राक्षा नर्मदामवगाहिरे ॥ ३२ ॥
राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदी ।वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥ ३३ ॥
ततस्ते राक्षसाः स्नात्वा नर्मदाया वराम्भसि ।उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ३४ ॥
नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे ।राक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ ३५ ॥
पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३६ ॥
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।नर्मदा सलिलात्तस्मादुत्ततार स रावणः ॥ ३७ ॥
रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः ।यत्र यत्र स याति स्म रावणो राक्षसाधिपः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ३८ ॥
वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ३९ ॥
ततः सतामार्तिहरं हरं परं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चायतान् ॥ ४० ॥
« »