Click on words to see what they mean.

स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् ।रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह ॥ १ ॥
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह ॥ २ ॥
ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् ।दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् ॥ ३ ॥
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम् ॥ ४ ॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत् ॥ ५ ॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः ॥ ६ ॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा ॥ ७ ॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।आजगाम द्रुतं देवो विमानवरमास्थितः ॥ ८ ॥
निवातकवचानां तु निवार्य रणकर्म तत् ।वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ९ ॥
न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः ॥ १० ॥
राक्षसस्य सखित्वं वै भवद्भिः सह रोचते ।अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः ॥ ११ ॥
ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ १२ ॥
अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः ।स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः ॥ १३ ॥
स तूपधार्य मायानां शतमेकोनमात्मवान् ।सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् ॥ १४ ॥
ततोऽश्मनगरं नाम कालकेयाभिरक्षितम् ।तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ १५ ॥
ततः पाण्डुरमेघाभं कैलासमिव संस्थितम् ।वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ १६ ॥
क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम् ।यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः ॥ १७ ॥
यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः ।यं समासाद्य जीवन्ति फेनपाः परमर्षयः ।अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् ॥ १८ ॥
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ॥ १९ ॥
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ २० ॥
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम् ॥ २१ ॥
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः ॥ २२ ॥
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ २३ ॥
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः ॥ २४ ॥
ततो युद्धं समभवद्दारुणं लोमहर्षणम् ।सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः ॥ २५ ॥
अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः ।वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ २६ ॥
समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा ।अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ २७ ॥
महीतलगतास्ते तु रावणं दृश्य पुष्पके ।आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ २८ ॥
महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ २९ ॥
ततस्ते रावणं युद्धे शरैः पावकसंनिभैः ।विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान् ॥ ३० ॥
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥ ३१ ॥
तेन तेषां हया ये च कामगाः पवनोपमाः ।महोदरेण गदया हतास्ते प्रययुः क्षितिम् ॥ ३२ ॥
तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान् ।मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ ३३ ॥
ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः ।महोदरेण निहताः पतिताः पृथिवीतले ॥ ३४ ॥
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ३५ ॥
धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् ।रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ ३६ ॥
ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः ।शरवर्षं महावेगं तेषां मर्मस्वपातयत् ॥ ३७ ॥
मुसलानि विचित्राणि ततो भल्लशतानि च ।पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ३८ ॥
अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः ॥ ३९ ॥
ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् ।नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः ॥ ४० ॥
ततस्ते विमुखाः सर्वे पतिता धरणीतले ।रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ४१ ॥
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः ॥ ४२ ॥
गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः ।गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ॥ ४३ ॥
तत्किं तव वृथा वीर परिश्राम्य गते नृपे ।ये तु संनिहिता वीराः कुमारास्ते पराजिताः ॥ ४४ ॥
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ४५ ॥
आगतस्तु पथा येन तेनैव विनिवृत्य सः ।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ ४६ ॥
« »