Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह ॥ १ ॥
शृणु राजन्यथावृत्तं यस्य तेजोबलं महत् ।जघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः ॥ २ ॥
अहं ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः ॥ ६ ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ७ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ८ ॥
सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ ९ ॥
अथ रुष्टो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ १० ॥
तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ ११ ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।गत्वाश्रमपदं तस्य विचचार सुनिर्भया ॥ १२ ॥
तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः ॥ १३ ॥
सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् ।अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ १४ ॥
दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः ।इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता ॥ १५ ॥
तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत् ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १६ ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।न जाने कारणं तात येन मे रूपमीदृशम् ॥ १७ ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ १८ ॥
न च पश्याम्यहं तत्र कांचिदप्यागतां सखीम् ।रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता ॥ १९ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् ॥ २० ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २१ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २२ ॥
तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते ।शुश्रूषातत्परा नित्यं भविष्यति न संशयः ॥ २३ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ २४ ॥
दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २५ ॥
परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम् ।तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः ।उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥ २६ ॥
यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम ।तस्मात्स विश्रवा नाम भविष्यति न संशयः ॥ २७ ॥
एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना ।अचिरेणैव कालेन सूता विश्रवसं सुतम् ॥ २८ ॥
स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः ।पितेव तपसा युक्तो विश्रवा मुनिपुंगवः ॥ २९ ॥
« »