Click on words to see what they mean.

अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥
स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान् ।अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥
निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः ।अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते ॥ ३ ॥
ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः ।निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ४ ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ॥ ६ ॥
प्राह राजानमासाद्य युद्धं मे संप्रदीयताम् ।निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम् ॥ ७ ॥
अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ॥ ८ ॥
अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत् ।निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ ९ ॥
नागानां बहुसाहस्रं वाजिनामयुतं तथा ।महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् ॥ १० ॥
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।प्राणश्यत तदा राजन्हव्यं हुतमिवानले ॥ ११ ॥
सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम् ।महार्णवं समासाद्य यथा पञ्चापगा जलम् ॥ १२ ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः ॥ १३ ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १४ ॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि ॥ १५ ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।तलेन भिहतो मूर्ध्नि स रथान्निपपात ह ॥ १६ ॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।वज्रदग्ध इवारण्ये सालो निपतितो महान् ॥ १७ ॥
तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता ॥ १८ ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम ॥ १९ ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः ॥ २० ॥
न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २१ ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ॥ २२ ॥
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ।यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे ॥ २३ ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति ॥ २४ ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ २५ ॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।स्वर्गते च नृपे राम राक्षसः स न्यवर्तत ॥ २६ ॥
« »