Click on words to see what they mean.

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥
ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् ।स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥
अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः ।तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।अपृच्छत्को भवानेको निर्मनुष्य मृगे वने ॥ ४ ॥
मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् ।श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया ।दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् ।सा च दैवतकार्येण गता वर्षं चतुर्दशम् ॥ ७ ॥
तस्याः कृते च हेमायाः सर्वं हेमपुरं मया ।वज्रवैदूर्यचित्रं च मायया निर्मितं तदा ॥ ८ ॥
तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः ।तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ॥ ९ ॥
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् ॥ १० ॥
कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् ।कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ॥ ११ ॥
द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः ।मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् ॥ १२ ॥
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ।त्वामिदानीं कथं तात जानीयां को भवानिति ॥ १३ ॥
एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत् ।अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ॥ १४ ॥
ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः ।दातुं दुहितरं तस्य रोचयामास तत्र वै ॥ १५ ॥
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ।इयं ममात्मजा राजन्हेमयाप्सरसा धृता ।कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १६ ॥
बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ।प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम् ॥ १७ ॥
न हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ १८ ॥
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् ।परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ १९ ॥
एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः ।गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् ॥ २० ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् ॥ २१ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।सरमां नाम धर्मज्ञो लेभे भार्यां विभीषणः ॥ २२ ॥
तीरे तु सरसः सा वै संजज्ञे मानसस्य च ।मानसं च सरस्तात ववृधे जलदागमे ॥ २३ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् ॥ २४ ॥
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ।स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने ॥ २५ ॥
ततो मन्दोदरी पुत्रं मेघनादमसूयत ।स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २६ ॥
जातमात्रेण हि पुरा तेन राक्षससूनुना ।रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ २७ ॥
जडीकृतायां लङ्कायां तेन नादेन तस्य वै ।पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २८ ॥
सोऽवर्धत तदा राम रावणान्तःपुरे शुभे ।रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ २९ ॥
« »