Click on words to see what they mean.

अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् ।सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।सर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः ॥ २ ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ३ ॥
पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत् ॥ ४ ॥
तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ५ ॥
ततः पितामहो वाणीमन्तरिक्षादभाषत ।आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव ॥ ६ ॥
भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् ।वैष्णवीं तां महातेजस्तदाकाशं सनातनम् ॥ ७ ॥
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् ॥ ८ ॥
त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ।यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ९ ॥
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ १० ॥
ततो विष्णुगतं देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ ११ ॥
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ १२ ॥
सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् ।साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम् ॥ १३ ॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत ॥ १४ ॥
इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ।भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ १५ ॥
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ १६ ॥
यच्च तिर्यग्गतं किंचिद्राममेवानुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति ।सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ १७ ॥
वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः ॥ १८ ॥
येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः ।ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे ॥ १९ ॥
तथोक्तवति देवेशे गोप्रतारमुपागताः ।भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥ २० ॥
अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत ॥ २१ ॥
तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम् ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ २२ ॥
गत्वा तु सरयूतोयं स्थावराणि चराणि च ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ २३ ॥
देवानां यस्य या योनिर्वानरा ऋष्कराक्षसाः ।तामेव विविशुः सर्वे देहान्निक्षिप्य चाम्भसि ॥ २४ ॥
तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम् ।जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः ॥ २५ ॥
एतावदेव आख्यानं सोत्तरं ब्रह्मपूजितम् ।रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ २६ ॥
« »