Click on words to see what they mean.

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥
कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ २ ॥
स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ ३ ॥
पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ४ ॥
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः ।जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः ॥ ५ ॥
संप्राप्यैते महात्मानो राघवस्य निवेशनम् ।विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः ॥ ६ ॥
प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ ।समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ७ ॥
स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् ।अगस्त्यं कथयामास संप्राप्तमृषिभिः सह ॥ ८ ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् ॥ ९ ॥
दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः ।रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह ॥ १० ॥
तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः ॥ ११ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १२ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १३ ॥
न हि भारः स ते राम रावणो राक्षसेश्वरः ।सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ॥ १४ ॥
दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् ।दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया ॥ १५ ॥
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १६ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ १७ ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ॥ १८ ॥
संख्ये तस्य न किंचित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ १९ ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ २० ॥
विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् ।अवध्यः सर्वभूतानां महामायाधरो युधि ॥ २१ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ २२ ॥
श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् ।विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ २३ ॥
भवन्तः कुम्भकर्णं च रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ २४ ॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ २५ ॥
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ॥ २६ ॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।कथं शक्रो जितस्तेन कथं लब्धवरश्च सः ॥ २७ ॥
« »