Click on words to see what they mean.

रावणं निहतं श्रुत्वा राघवेण महात्मना ।अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥
वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु ।विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा ॥ २ ॥
उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥
आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः ।परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥ ४ ॥
ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ ५ ॥
ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् ।रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ॥
ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव ॥ ७ ॥
बहुमानात्परिष्वज्य काचिदेनं रुरोद ह ।चरणौ काचिदालिङ्ग्य काचित्कण्ठेऽवलम्ब्य च ॥ ८ ॥
उद्धृत्य च भुजौ काचिद्भूमौ स्म परिवर्तते ।हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ ॥
काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥
एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ ॥
येन वित्रासितः शक्रो येन वित्रासितो यमः ।येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥
गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।भयं येन महद्दत्तं सोऽयं शेते रणे हतः ॥ १३ ॥
असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा ।न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ १४ ॥
अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।हतः सोऽयं रणे शेते मानुषेण पदातिना ॥ १५ ॥
यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः ॥ १६ ॥
एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥ १७ ॥
अशृण्वता तु सुहृदां सततं हितवादिनाम् ।एताः सममिदानीं ते वयमात्मा च पातिताः ॥ १८ ॥
ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ।धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा ॥ १९ ॥
यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ।न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् ॥ २० ॥
वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।वयं चाविधवाः सर्वाः सकामा न च शत्रवः ॥ २१ ॥
त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।राक्षसा वयमात्मा च त्रयं तुलं निपातितम् ॥ २२ ॥
न कामकारः कामं वा तव राक्षसपुंगव ।दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥ २३ ॥
वानराणां विनाशोऽयं राक्षसानां च ते रणे ।तव चैव महाबाहो दैवयोगादुपागतः ॥ २४ ॥
नैवार्थेन न कामेन विक्रमेण न चाज्ञया ।शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ २५ ॥
विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः ।कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ २६ ॥
« »