Click on words to see what they mean.

अथ संस्मारयामास राघवं मातलिस्तदा ।अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥ १ ॥
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥ २ ॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।जग्राह स शरं दीप्तं निश्वसन्तमिवोरगम् ॥ ३ ॥
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान् ॥ ४ ॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥ ५ ॥
यस्य वाजेषु पवनः फले पावकभास्करौ ।शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ ॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।तेजसा सर्वभूतानां कृतं भास्करवर्चसं ॥ ७ ॥
सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ८ ॥
द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९ ॥
वज्रसारं महानादं नानासमितिदारुणम् ।सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ १० ॥
कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् ।नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् ॥ ११ ॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ १२ ॥
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ १३ ॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥ १४ ॥
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् ।चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ १५ ॥
स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः ।कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १६ ॥
स विसृष्टो महावेगः शरीरान्तकरः शरः ।बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ १७ ॥
रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।रावणस्य हरन्प्राणान्विवेश धरणीतलम् ॥ १८ ॥
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः ।कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् ॥ १९ ॥
तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् ।निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ २० ॥
गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः ।पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥ २१ ॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ॥ २२ ॥
नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः ।दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ॥ २३ ॥
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् ।हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥ २४ ॥
ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।वदन्तो राघवजयं रावणस्य च तं वधम् ॥ २५ ॥
अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ।दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ २६ ॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।किरन्ती राघवरथं दुरवापा मनोहराः ॥ २७ ॥
राघवस्तवसंयुक्ता गगने च विशुश्रुवे ।साधु साध्विति वागग्र्या देवतानां महात्मनाम् ॥ २८ ॥
आविवेश महान्हर्षो देवानां चारणैः सह ।रावणे निहते रौद्रे सर्वलोकभयंकरे ॥ २९ ॥
ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् ॥ ३० ॥
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् ।मही चकम्पे न च मारुता ववुः स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३१ ॥
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन् ॥ ३२ ॥
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज ।रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ ३३ ॥
« »