Click on words to see what they mean.

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥
ततो राक्षससैन्यं च हरीणां च महद्बलम् ।प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥ २ ॥
संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ३ ॥
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।तस्थुः प्रेक्ष्य च संग्रामं नाभिजघ्नुः परस्परम् ॥ ४ ॥
रक्षसां रावणं चापि वानराणां च राघवम् ।पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५ ॥
तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ ।कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् ॥ ६ ॥
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ७ ॥
ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान् ।मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥
ते शरास्तमनासाद्य पुरंदररथध्वजम् ।रक्तशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥
ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् ।कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ॥ १० ॥
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ ११ ॥
जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः ।स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः ॥ १२ ॥
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।क्रोधजेनाग्निना संख्ये प्रदीप्त इव चाभवत् ॥ १३ ॥
स रोषवशमापन्नः शरवर्षं महद्वमन् ।रामस्य तुरगान्दिव्याञ्शरैर्विव्याध रावणः ॥ १४ ॥
ते विद्धा हरयस्तस्य नास्खलन्नापि बभ्रमुः ।बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ ॥
तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह ॥ १६ ॥
गदाश्च परिघांश्चैव चक्राणि मुसलानि च ।गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ १७ ॥
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ॥ १८ ॥
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।दुर्धर्षमभवद्युद्धे नैकशस्त्रमयं महत् ॥ १९ ॥
विमुच्य राघवरथं समन्ताद्वानरे बले ।सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ॥ २० ॥
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।प्रहसन्निव काकुत्स्थः संदधे सायकाञ्शितान् ॥ २१ ॥
स मुमोच ततो बाणान्रणे शतसहस्रशः ।तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥ २२ ॥
ततस्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता ।शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ॥ २३ ॥
नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ।तथा विसृजतोर्बाणान्रामरावणयोर्मृधे ॥ २४ ॥
प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।चक्रतुस्तौ शरौघैस्तु निरुच्छ्वासमिवाम्बरम् ॥ २५ ॥
रावणस्य हयान्रामो हयान्रामस्य रावणः ।जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ ॥ २६ ॥
« »