Click on words to see what they mean.

स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे ।रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥
बाणधारासहस्रैस्तु स तोयद इवाम्बरात् ।राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ ३ ॥
पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते ॥ ४ ॥
स शरैः शरजालानि वारयन्समरे स्थितः ।गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥ ७ ॥
शराभिघातसंरब्धः सोऽपि जग्राह सायकान् ।काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ॥ ८ ॥
ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ।शरान्धकारे समरे नोपालक्षयतां तदा ॥ ९ ॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥
मया विरहितां दीनां वर्तमानां महावने ।वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ १२ ॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शके ।कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे ॥ १३ ॥
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च ।श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया ॥ १५ ॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः ॥ १७ ॥
यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् ।भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥
दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥
अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।पिबन्तु रुधिरं तर्षाद्बाणशल्यान्तरोथितम् ॥ २१ ॥
अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते ।कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२ ॥
इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः ।राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २३ ॥
बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ २४ ॥
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः ।प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ २५ ॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २६ ॥
हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २७ ॥
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना ॥ २८ ॥
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ २९ ॥
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् ।शनैर्युद्धादसंभान्तो रथं तस्यापवाहयत् ॥ ३० ॥
« »