Click on words to see what they mean.

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः ॥ १ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥ २ ॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥
परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् ।चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥ ४ ॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥
तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः ।अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८ ॥
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ १० ॥
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।कृतं हनुमता कर्म दुष्करं तर्कयेत कः ॥ ११ ॥
बलान्यपरिमेयानि वीर्याणि च निशाचराः ।परेषां सहसावज्ञा न कर्तव्या कथंचन ॥ १२ ॥
किं च राक्षसराजस्य रामेणापकृतं पुरा ।आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ १३ ॥
खरो यद्यतिवृत्तस्तु रामेण निहतो रणे ।अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥ १४ ॥
एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् ।आहृता सा परित्याज्या कलहार्थे कृते न किम् ॥ १५ ॥
न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना ।वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६ ॥
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७ ॥
यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी ।नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १८ ॥
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९ ॥
प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम ।हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २० ॥
पुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः ।सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २१ ॥
त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् ।प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥
« »