Click on words to see what they mean.

स प्रविश्य सभां राजा दीनः परमदुःखितः ।निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ ॥
अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः ।रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः ॥ २ ॥
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ।निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः ॥ ३ ॥
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ।प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ ४ ॥
अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणे ।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ५ ॥
इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः ।निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः ॥ ६ ॥
स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ।रक्षसां वानराणां च तुमुलः समपद्यत ॥ ७ ॥
ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ।अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥ ८ ॥
मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः ।शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ॥ ९ ॥
ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ।आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे ॥ १० ॥
केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः ।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ॥ ११ ॥
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः ।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ १२ ॥
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः ।निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः ॥ १३ ॥
राक्षसैर्वध्यमानानां वानराणां महाचमूः ।शरण्यं शरणं याता रामं दशरथात्मजम् ॥ १४ ॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥ १५ ॥
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे ।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥ १६ ॥
कृतान्येव सुघोराणि रामेण रजनीचराः ।रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ १७ ॥
चालयन्तं महानीकं विधमन्तं महारथान् ।ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ १८ ॥
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् ।बलं रामेण ददृशुर्न रमं शीघ्रकारिणम् ॥ १९ ॥
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् ।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ २० ॥
एष हन्ति गजानीकमेष हन्ति महारथान् ।एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह ॥ २१ ॥
इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे ।अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥ २२ ॥
न ते ददृशिरे रामं दहन्तमरिवाहिनीम् ।मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥ २३ ॥
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः ।पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ २४ ॥
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ।अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ २५ ॥
शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम् ।ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् ॥ २६ ॥
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ।ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः ॥ २७ ॥
अनीकं दशसाहस्रं रथानां वातरंहसाम् ।अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् ॥ २८ ॥
चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् ।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥ २९ ॥
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः ।हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ३० ॥
ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः ।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥ ३१ ॥
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् ।आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः ॥ ३२ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।साधु साध्विति रामस्य तत्कर्म समपूजयन् ॥ ३३ ॥
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् ।एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ ३४ ॥
निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा ।अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥ ३५ ॥
« »