Click on words to see what they mean.

ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् ।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।विभीषणसहायेन मिषतां नो महाद्युते ॥ २ ॥
शूरः शूरेण संगम्य संयुगेष्वपराजितः ।लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥ ३ ॥
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत् ॥ ४ ॥
उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः ।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ ५ ॥
हा राक्षसचमूमुख्य मम वत्स महारथ ।जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥ ६ ॥
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे ॥ ७ ॥
अद्य वैवस्वतो राजा भूयो बहुमतो मम ।येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥ ८ ॥
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति ॥ ९ ॥
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ।हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः ॥ १० ॥
अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना ।एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे ॥ ११ ॥
अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् ।करेणुसंघस्य यथा निनादं गिरिगह्वरे ॥ १२ ॥
यौवराज्यं च लङ्कां च रक्षांसि च परंतप ।मातरं मां च भार्यां च क्व गतोऽसि विहाय नः ॥ १३ ॥
मम नाम त्वया वीर गतस्य यमसादनम् ।प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ १४ ॥
स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे ।मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ॥ १५ ॥
एवमादिविलापार्तं रावणं राक्षसाधिपम् ।आविवेश महान्कोपः पुत्रव्यसनसंभवः ॥ १६ ॥
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ।बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् ॥ १७ ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः ।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ १८ ॥
दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥ १९ ॥
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ।तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे ॥ २० ॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ।वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥ २१ ॥
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ २२ ॥
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ॥ २३ ॥
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ।नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥ २४ ॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥ २५ ॥
तेन मामद्य संयुक्तं रथस्थमिह संयुगे ।प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः ॥ २६ ॥
यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् ।देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ॥ २७ ॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत् ।रामलक्ष्मणयोरेव वधाय परमाहवे ॥ २८ ॥
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ २९ ॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् ।दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् ॥ ३० ॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ३१ ॥
तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः ।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥ ३२ ॥
उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं ।निष्पपात स वेगेन सभायाः सचिवैर्वृतः ॥ ३३ ॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः ।संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥ ३४ ॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥ ३५ ॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ॥ ३६ ॥
तेषां संजल्पमानानामशोकवनिकां गताम् ।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः ॥ ३७ ॥
वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ३८ ॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ ३९ ॥
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् ॥ ४० ॥
यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् ।वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४१ ॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम् ।भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया ॥ ४२ ॥
सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः ।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ४३ ॥
अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।मन्निमित्तमनार्येण समरेऽद्य निपातितौ ।अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ॥ ४४ ॥
हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया ।यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता ।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ४५ ॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ ४६ ॥
सा हि जन्म च बाल्यं च यौवनं च महात्मनः ।धर्मकार्याणि रूपं च रुदती संस्रमिष्यति ॥ ४७ ॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ।अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति ॥ ४८ ॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ४९ ॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ५० ॥
सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् ।निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥ ५१ ॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ॥ ५२ ॥
वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा ।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ ५३ ॥
मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव ।त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ ५४ ॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ ५५ ॥
शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ।हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् ॥ ५६ ॥
स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः ॥ ५७ ॥
« »