Click on words to see what they mean.

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ ।शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ १ ॥
ततो विस्फारयामास महद्धनुरवस्थितः ।उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ॥ २ ॥
ते शराः शिखिसंकाशा निपतन्तः समाहिताः ।राक्षसान्दारयामासुर्वज्रा इव महागिरीन् ॥ ३ ॥
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः ।चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः ॥ ४ ॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ।बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ ५ ॥
ततः संचोदयानो वै हरीन्रक्षोरणप्रियान् ।उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ६ ॥
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः ।एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ७ ॥
अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि ।रावणं वर्जयित्वा तु शेषमस्य बलं हतम् ॥ ८ ॥
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः ।कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ ९ ॥
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ।कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ ॥ १० ॥
एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥ ११ ॥
एतावदिह शेषं वो जेतव्यमिह वानराः ।हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥ १२ ॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १३ ॥
हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते ।तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ।वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान् ॥ १४ ॥
इति तेनातियशसा राक्षसेनाभिचोदिताः ।वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः ॥ १५ ॥
ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः ।मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः ॥ १६ ॥
जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः ।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ १७ ॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ।परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥ १८ ॥
शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः ।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥ १९ ॥
स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम् ।देवासुराणां क्रुद्धानां यथा भीमो महास्वनः ॥ २० ॥
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात् ।रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ २१ ॥
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥ २२ ॥
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ २३ ॥
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥ २४ ॥
न ह्यादानं न संधानं धनुषो वा परिग्रहः ।न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ २५ ॥
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ २६ ॥
चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः ।अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे ।तमसा पिहितं सर्वमासीद्भीमतरं महत् ॥ २७ ॥
न तदानीं ववौ वायुर्न जज्वाल च पावकः ।स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः ।संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः ॥ २८ ॥
अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ २९ ॥
ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः ।लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥ ३० ॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ।प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह ॥ ३१ ॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ।ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् ॥ ३२ ॥
ततः प्रमाथी शरभो रभसो गन्धमादनः ।अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः ॥ ३३ ॥
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः ।चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः ॥ ३४ ॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ।मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत ॥ ३५ ॥
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ।पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ३६ ॥
स हताश्वादवप्लुत्य रथान्मथितसारथेः ।शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ३७ ॥
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः ।सृजन्तमादौ निशिताञ्शरोत्तमान्भृशं तदा बाणगणैर्न्यवारयत् ॥ ३८ ॥
« »