Click on words to see what they mean.

विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः ।अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥ १ ॥
उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते ।कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ २ ॥
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् ।धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान् ॥ ३ ॥
उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ।तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ॥ ४ ॥
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ।मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥ ५ ॥
अद्य वो मामका बाणा महाकार्मुकनिःसृताः ।विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ ६ ॥
तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः ।अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥ ७ ॥
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ।जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ ८ ॥
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ।अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥ ९ ॥
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ।कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ १० ॥
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ।वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ॥ ११ ॥
अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदा ।तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ १२ ॥
यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ।दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥ १३ ॥
एवमुक्तो धनुर्भीमं परामृश्य महाबलः ।ससर्जे निशितान्बाणानिन्द्रजित्समिजिंजय ॥ १४ ॥
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ।संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥ १५ ॥
शरैरतिमहावेगैर्वेगवान्रावणात्मजः ।सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥ १६ ॥
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ।शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ॥ १७ ॥
इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ।विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ १८ ॥
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ।आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः ॥ १९ ॥
अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मण ।गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥ २० ॥
क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः ।भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ॥ २१ ॥
विशस्तकवचं भूमौ व्यपविद्धशरासनम् ।हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ २२ ॥
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ।हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥ २३ ॥
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ।कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ॥ २४ ॥
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् ।अविकत्थन्वधिष्यामि त्वां पश्य पुरुषादन ॥ २५ ॥
इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान् ।निचखान महावेगाँल्लक्ष्मणो राक्षसोरसि ॥ २६ ॥
स शरैराहतस्तेन सरोषो रावणात्मजः ।सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ २७ ॥
स बभूव महाभीमो नरराक्षससिंहयोः ।विमर्दस्तुमुलो युद्धे परस्परवधैषिणोः ॥ २८ ॥
उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ।उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ॥ २९ ॥
उभौ परमदुर्जेयावतुल्यबलतेजसौ ।युयुधाते महावीरौ ग्रहाविव नभो गतौ ॥ ३० ॥
बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ ।युयुधाते महात्मानौ तदा केसरिणाविव ॥ ३१ ॥
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ।नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३२ ॥
सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ ।परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ॥ ३३ ॥
« »